अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 12
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
कुतः॒ केशा॒न्कुतः॒ स्नाव॒ कुतो॒ अस्थी॒न्याभ॑रत्। अङ्गा॒ पर्वा॑णि म॒ज्जानं॒ को मां॒सं कुत॒ आभ॑रत् ॥
स्वर सहित पद पाठकुत॑: । केशा॑न् । कुत॑: । स्नाव॑: । कुत॑: । अस्थी॑नि । आ । अ॒भ॒र॒त् । अङ्गा॑ । पर्वा॑णि । म॒ज्जान॑म् । क: । मां॒सम् । कुत॑: । आ । अ॒भ॒र॒त् ॥१०.१२॥
स्वर रहित मन्त्र
कुतः केशान्कुतः स्नाव कुतो अस्थीन्याभरत्। अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ॥
स्वर रहित पद पाठकुत: । केशान् । कुत: । स्नाव: । कुत: । अस्थीनि । आ । अभरत् । अङ्गा । पर्वाणि । मज्जानम् । क: । मांसम् । कुत: । आ । अभरत् ॥१०.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 12
विषय - किसने?किससे?
पदार्थ -
१. (केशान्) = केशों को (कुतः आभरत्) = किस मूल उपादानकारण से बनाकर रक्खा? (स्नाव कुत:) = स्नायुओं को किस पदार्थ से बनाया? (अस्थीनि कुतः) = हड्डियों को किस उपादान से बनाया? (अंगा) = अन्य अंगों को (पर्चा) = पर्वों को (मांसम्) = मांस को (मनानम्) = अस्थिरस को (कुतः आभरत्) = किस उपादान से आभृत किया? तथा (कः) [आभरत्] = किसने इन सबका आभरण किया?
भावार्थ -
किसने ये सब केश आदि पदार्थ बनाये? किस पदार्थ से बनाये ?
इस भाष्य को एडिट करें