Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 31
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे। अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ॥

    स्वर सहित पद पाठ

    सूर्य॑: । चक्षु॑: । वात॑: । प्रा॒णम् । पुरु॑षस्य । वि । भे॒जि॒रे॒ । अथ॑ । अ॒स्य॒ । इत॑रम् । आ॒त्मान॑म् । दे॒वा: । प्र । अ॒य॒च्छ॒न् । अ॒ग्नये॑ ॥१०.३१॥


    स्वर रहित मन्त्र

    सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे। अथास्येतरमात्मानं देवाः प्रायच्छन्नग्नये ॥

    स्वर रहित पद पाठ

    सूर्य: । चक्षु: । वात: । प्राणम् । पुरुषस्य । वि । भेजिरे । अथ । अस्य । इतरम् । आत्मानम् । देवा: । प्र । अयच्छन् । अग्नये ॥१०.३१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 31

    पदार्थ -

    १. (सूर्य:) = सूर्य (चक्षुः) = चक्षु-इन्द्रिय को आत्मीयभाग के रूप में स्वीकार करता है । (वात:) = वायु (प्राणम्) = घ्राणेन्द्रिय को अपना भाग बनाता है [आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत, वायुः प्राणो भूत्वा नासिके प्राविशत्-ऐ० आ० २।४।२] इसी प्रकार (पुरुषस्य) = इस पुरुष की अन्य इन्द्रियों को उनके अधिष्ठातृदेव (विभेजिरे) = विभागपूर्वक स्वीकार करते हैं। २. (अथ) = इसके बाद (इतरम्) = प्राण-इन्द्रिय आदि से व्यतिरिक्त (अस्य आत्मानम्) = इसके स्थूलशरीर को (देवा:) = सब देव (अग्नये  प्रायच्छन्) = अग्नि के लिए भागरूप से देते हैं। एवं, मरणानन्तर अग्नि से केवल यह स्थूलशरीर ही दग्ध किया जाता है।

    भावार्थ -

    'ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि । वायवः पञ्च बुद्धिच मनः ससदशं विदुः ॥' यह सप्तदशात्मक लिंगशरीर मुक्तिपर्यन्त नष्ट न होकर उन-उन देवों का निवासस्थान बना रहता है। स्थूलशरीर बारम्बार अग्नि का भाग बनता है।

    इस भाष्य को एडिट करें
    Top