अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 14
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
ऊ॒रू पादा॑वष्ठी॒वन्तौ॒ शिरो॒ हस्ता॒वथो॒ मुख॑म्। पृ॒ष्टीर्ब॑र्जह्ये पा॒र्श्वे कस्तत्सम॑दधा॒दृषिः॑ ॥
स्वर सहित पद पाठऊ॒रू इति॑ । पादौ॑ । अ॒ष्ठी॒वन्तौ॑ । शिर॑: । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् । पृ॒ष्टी: । ब॒र्ज॒ह्ये॒३॑ इति॑ । पा॒र्श्वे इति॑ । क: । तत् । सम् । अ॒द॒धा॒त् । ऋषि॑: ॥१०.१४॥
स्वर रहित मन्त्र
ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम्। पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥
स्वर रहित पद पाठऊरू इति । पादौ । अष्ठीवन्तौ । शिर: । हस्तौ । अथो इति । मुखम् । पृष्टी: । बर्जह्ये३ इति । पार्श्वे इति । क: । तत् । सम् । अदधात् । ऋषि: ॥१०.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 14
विषय - कः ऋषिः?
पदार्थ -
१. (ऊरू) = जाँघों को, (अष्ठीवन्तौ) = जानुओं को, (शिर:) = सिर को, (पादौ) = पाँवों को, (इस्तौ) = हाथों को (अथो मुखम) = और मुख को (पृष्ठी:) = पाश्र्वास्थियों-पसलियों को, (बर्जह्यो)= हंसली की हड़ियों को, (पार्श्वो) = छाती की पसलियों को (तत्) = उस सब ढाँचे को (क: ऋषि:) = किस सर्वद्रष्टा विवेकी ने (समदधात्) = परस्पर जोड़ा।
भावार्थ -
ऊरू आदि अवयवों को कौन तत्वद्गष्टा संहित करनेवाला है?
इस भाष्य को एडिट करें