Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 28
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    आस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः। गुह्याः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन् ॥

    स्वर सहित पद पाठ

    आस्ते॑यी: । च॒ । वास्ते॑यी: । च॒ । त्व॒र॒णा: । कृ॒प॒णा: । च॒ । या: । गुह्या॑: । शु॒क्रा: । स्थू॒ला: । अ॒प: । ता: । बी॒भ॒त्सौ । अ॒सा॒द॒य॒न् ॥१०.२८॥


    स्वर रहित मन्त्र

    आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः। गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥

    स्वर रहित पद पाठ

    आस्तेयी: । च । वास्तेयी: । च । त्वरणा: । कृपणा: । च । या: । गुह्या: । शुक्रा: । स्थूला: । अप: । ता: । बीभत्सौ । असादयन् ॥१०.२८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 28

    पदार्थ -

    १. (आस्नेयी: च) = [अस्यते क्षिप्यते यत् नाडीषु] रुधिर में होनेवाले, (वास्तेयी: च) = मूत्राधार में होनेवाले, (त्वरणा:) = शीघ्रगतिवाले, (याः च कृपणा:) = और जो कृश [पतले] व (स्थूला:) = स्थूल [गाढ़े], (गुह्या:) = [गुहायां भवाः] हृदयदेश में रहनेवाले या अदृश्य व (शुक्रा:) = वीर्यरूप में परिणत (अप:) = जल हैं, (ता:) = वे सब जल (बीभत्सौ) = इस [बध बन्धने] सुबद्ध शरीर में (असादयन्) = प्राप्त होते हैं-स्थित होते हैं।

    भावार्थ -

    जल शरीर में विविधरूपों में स्थित होकर शरीर की सुबद्धता का साधन बनता है।

    इस भाष्य को एडिट करें
    Top