Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 24
    ऋषिः - कुत्स ऋषिः देवता - रुद्रा देवताः छन्दः - शक्वरी स्वरः - धैवतः
    1

    नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ऽआव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ऽउग॑णाभ्यस्तृꣳह॒तीभ्य॑श्च वो॒ नमः॑॥२४॥

    स्वर सहित पद पाठ

    नमः॑। स॒भाभ्यः॑। स॒भाप॑तिभ्य॒ इति॑ स॒भाप॑तिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। अश्वे॑भ्यः। अश्व॑पतिभ्य॒ इत्यश्व॑पतिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। आ॒व्या॒धिनी॑भ्य॒ इत्या॑ऽव्या॒धिनी॑भ्यः। वि॒विध्य॑न्तीभ्य॒ इति॑ वि॒ऽविध्य॑न्तीभ्यः। च॒। वः॒। नमः॑। नमः॑। उग॑णाभ्यः। तृ॒ꣳह॒तीभ्यः॑। च॒। वः॒। नमः॑ ॥२४ ॥


    स्वर रहित मन्त्र

    नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोश्वेभ्यो श्वपतिभ्यश्च वो नमो नमऽआव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नमऽउगणाभ्यस्तृँहतीभ्यश्च वो नमः ॥


    स्वर रहित पद पाठ

    नमः। सभाभ्यः। सभापतिभ्य इति सभापतिऽभ्यः। च। वः। नमः। नमः। अश्वेभ्यः। अश्वपतिभ्य इत्यश्वपतिऽभ्यः। च। वः। नमः। नमः। आव्याधिनीभ्य इत्याऽव्याधिनीभ्यः। विविध्यन्तीभ्य इति विऽविध्यन्तीभ्यः। च। वः। नमः। नमः। उगणाभ्यः। तृꣳहतीभ्यः। च। वः। नमः॥२४॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 24
    Acknowledgment

    भावार्थ -
    समूह या संघ बना कर काम करने वालों की गणना करते हैं । ( वः ) आप में से ( सभाभ्यः ) सभाओं को, ( सभापतिभ्यः ) सभाओं के संचालक पतियों को ( अश्वेभ्यः ) घुड़सवारों को, ( अश्वप-तिभ्यः ) घुड़सवारों के प्रमुख नेता पतियों को, ( आव्याधिनीभ्यः ) सब ओर व्यूह बनावर शस्त्र फेंकने में कुशल सेनाओं को, ( विविध्यन्तीभ्यः ) विविध उपायों से शत्रुओं को बंधने वाली 'विविध्यन्ती' नाम सेनाओं को, ( उगणाभ्यः) उच्चकोटि के सैनिकों की सेनाओं को । (स्तृहतीभ्यः चावः )आप लोगों की नाशकारिणी तृहंती नाम सेनाओं को भी ( नमः ) राष्ट्र में उत्तम अन्न, पद, अधिकार और आदर और साधुवाद प्राप्त हो ।

    ऋषि | देवता | छन्द | स्वर - शक्वरी । धैवतः ॥

    इस भाष्य को एडिट करें
    Top