यजुर्वेद - अध्याय 16/ मन्त्र 41
ऋषिः - परमेष्ठी प्रजापतिर्वा देवा ऋषयः
देवता - रुद्रा देवताः
छन्दः - स्वराडार्षी बृहती
स्वरः - मध्यमः
1
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॥४१॥
स्वर सहित पद पाठनमः॑। श॒म्भ॒वायेति॑ शम्ऽभ॒वाय॑। च॒। म॒यो॒भ॒वायेति॑ मयःऽभ॒वाय॑। च॒। नमः॑। श॒ङ्क॒रायेति॑ शम्ऽक॒राय॑। च॒। म॒य॒स्क॒राय॑। म॒यः॒क॒रायेति॑ मयःऽक॒राय॑। च॒। नमः॑। शि॒वाय॑। च॒। शि॒वत॑रा॒येति॑ शि॒वऽत॑राय। च॒ ॥४१ ॥
स्वर रहित मन्त्र
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
स्वर रहित पद पाठ
नमः। शम्भवायेति शम्ऽभवाय। च। मयोभवायेति मयःऽभवाय। च। नमः। शङ्करायेति शम्ऽकराय। च। मयस्कराय। मयःकरायेति मयःऽकराय। च। नमः। शिवाय। च। शिवतरायेति शिवऽतराय। च॥४१॥
विषय - नाना रुद्रों अधिकारियों का वर्णन ।
भावार्थ -
(शम्भवाय च ) प्रजाओं को शान्ति प्राप्त कराने वाले, ( मयो- भवाय च ) सुख के साधन उपस्थित करने वाले, ( शङ्कराय च ) कल्याण करने वाले, (मय:- कराय) सुखप्रद, ( शिवाय ) स्वतः कल्याणमय ( शिवतराय च ) और भी अधिक शिव, मङ्गलकारी पुरुषों को ( नमः ४) आदर प्राप्त हो ।
टिप्पणी -
'नमः शम्भवे च मयोभवे च' इति काण्व० ॥
ऋषि | देवता | छन्द | स्वर - स्वराडार्षी बृहती। मध्यमः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal