Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 26
    ऋषिः - कुत्स ऋषिः देवता - रुद्रा देवताः छन्दः - भुरिगतिजगती स्वरः - निषादः
    0

    नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽअर॒थेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ऽअर्भ॒केभ्य॑श्च वो॒ नमः॑॥२६॥

    स्वर सहित पद पाठ

    नमः॑। सेना॑भ्यः। से॒ना॒निभ्य॒ इति॑ सेना॒निऽभ्यः॑। च॒। वः॒। नमः॑। नमः॑। र॒थिभ्य॒ इति॑ र॒थिऽभ्यः॑। अ॒र॒थेभ्यः॑। च॒। वः॒। नमः॑। नमः॑। क्ष॒त्तृभ्य॒ इति॑ क्ष॒त्तृऽभ्यः॑। स॒ङ्ग्र॒हीतृभ्य॒ इति॑ सम्ऽग्रही॒तृभ्यः। च॒। वः॒। नमः॑। नमः॑। म॒हत्भ्यः॑। अ॒र्भ॒केभ्यः॑। च॒। वः॒। नमः॑ ॥२६ ॥


    स्वर रहित मन्त्र

    नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्योऽअरतेभ्यश्च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमो महद्भ्योऽअर्भकेभ्यश्च वो नमः ॥


    स्वर रहित पद पाठ

    नमः। सेनाभ्यः। सेनानिभ्य इति सेनानिऽभ्यः। च। वः। नमः। नमः। रथिभ्य इति रथिऽभ्यः। अरथेभ्यः। च। वः। नमः। नमः। क्षत्तृभ्य इति क्षत्तृऽभ्यः। सङ्ग्रहीतृभ्य इति सम्ऽग्रहीतृभ्यः। च। वः। नमः। नमः। महत्भ्यः। अर्भकेभ्यः। च। वः। नमः॥२६॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 26
    Acknowledgment

    भावार्थ -
    ( सेनाभ्य: सेनानिभ्यः च) सेनाएं ,सेनाओं के नायक, ( रथिभ्य: अरथेभ्य: च ) रथी और विना रथ के, ( तत्तभ्यः ) तत्ता, अर्थात् रथी योद्धा के अंगरक्षक, सारथिया द्वारपाल और ( संग्रहीतृभ्यः च) कर आदि संग्रह करने वाले अथवा घोड़ों का रास पकड़ने वाले ( महद्भ्यः ) बड़े और ( अर्मकेभ्यः ) छोटे ( वः नमः ) आप सबको यथा योग्य पद, आदर, अनादि ऐश्वर्य प्राप्त हो । 'क्षत्तभ्यः ' -- शूद्रात् क्षत्रियाया जातेभ्यः इति भाष्ये श्रीदया० । तच्चिन्त्यम् ॥ क्षत्ता सारथिर्द्वारपालो वैश्यायां शूदा ज्जातोवेति उणादिव्याख्यायां दया०। तच्चोभयं विभिद्यते । 'क्षियन्ति निवसन्ति रथेष्विति क्षत्तारः । यद्वा क्षियन्ति प्रेरयन्ति सारथीनिति क्षत्तारो स्थाधिष्ठातार:' इति महीधरः । रथनामधिष्ठातारः क्षत्तारः इति उव्वटः ।

    ऋषि | देवता | छन्द | स्वर - भुरिगति जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top