Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 53
    ऋषिः - परमेष्ठी प्रजापतिर्वा देवा ऋषयः देवता - रुद्रा देवताः छन्दः - निचृदार्ष्यनुस्टुप् स्वरः - गान्धारः
    1

    स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑। तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि॥५३॥

    स्वर सहित पद पाठ

    स॒हस्रा॑णि। स॒ह॒स्र॒श इति॑ सहस्र॒ऽशः। बा॒ह्वोः। तव॑। हे॒तयः॑। तासा॑म्। ईशा॑नः। भ॒ग॒व॒ इति॑ भगवः। प॒रा॒चीना॑। मुखा॑। कृ॒धि॒ ॥५३ ॥


    स्वर रहित मन्त्र

    सहस्राणि सहस्रशो बाह्वोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि ॥


    स्वर रहित पद पाठ

    सहस्राणि। सहस्रश इति सहस्रऽशः। बाह्वोः। तव। हेतयः। तासाम्। ईशानः। भगव इति भगवः। पराचीना। मुखा। कृधि॥५३॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 53
    Acknowledgment

    भावार्थ -
    हे ( भगवः ) ऐश्वर्यचन् ! राजन् ! ( तब बाह्वोः ) तेरी बाहुओं में (सहस्राणि सहस्रशः ) हजारहों, लाखों, ( हेतयः ) शस्त्रास्त्र हैं। तू( तासां ) उनका ( ईशानः ) स्वामी है । ( पराचीना मुखा ) उनके मुख परली तरफ को ( कृधि ) कर ।

    ऋषि | देवता | छन्द | स्वर - निचृदार्ष्यनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top