Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 66
    ऋषिः - परमेष्ठी प्रजापतिर्वा देवा ऋषयः देवता - रुद्रा देवताः छन्दः - धृतिः स्वरः - ऋषभः
    1

    नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः। तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः। तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॥६६॥

    स्वर सहित पद पाठ

    नमः॑। अ॒स्तु॒। रु॒द्रेभ्यः॑। ये। पृ॒थि॒व्याम्। येषा॑म्। अन्न॑म्। इष॑वः। तेभ्यः॑। दश॑। प्राचीः॑। दश॑। द॒क्षि॒णाः। दश॑। प्र॒तीचीः॑। दश॑। उदी॑चीः। दश॑। ऊ॒र्ध्वाः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒ ॥६६ ॥


    स्वर रहित मन्त्र

    नमोस्तु रुद्रेभ्यो ये पृथिव्याँयेषामन्नमिषवः । तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमोऽअस्तु ते नोवन्तु ते नो मृडयन्तु ते यन्द्विष्मो यश्च नो द्वेष्टि तमेषाञ्जम्भे दध्मः ॥


    स्वर रहित पद पाठ

    नमः। अस्तु। रुद्रेभ्यः। ये। पृथिव्याम्। येषाम्। अन्नम्। इषवः। तेभ्यः। दश। प्राचीः। दश। दक्षिणाः। दश। प्रतीचीः। दश। उदीचीः। दश। ऊर्ध्वाः। तेभ्यः। नमः। अस्तु। ते। नः। अवन्तु। ते। नः। अवन्तु। ते। नः। मृडयन्तु। ते। यम्। द्विष्मः। यः। च। नः। द्वेष्टि। तम्। एषाम्। जम्भे। दध्मः॥६६॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 66
    Acknowledgment

    भावार्थ -
    इसी प्रकार ( ये पृथिव्याम् ) जो रुद्र गण पृथिवी पर है। और जो पृथिवी के समान सर्वाश्रय राजा के आश्रय पर रहते हैं ( येषाम् अन्नम् इषव: ) जिनका अन्न आदि भोग्य पदार्थ ही प्रेरक द्रव्य या बाण के समान वशकारी साधन हैं उन ( रुद्रेभ्यः नमः अस्तु ) रुद्रों को नमस्कार हो ।( तेभ्यः ) उनको ( दश प्राची: दश प्रतीची: दश दक्षिणाः दश उदीची: दश ऊर्ध्वाः ) दश दश प्रकार की पूर्व पश्चिम उत्तर दक्षिण और ऊर्ध्व दिशाएं प्राप्त हो । अर्थात् सब दिशाओं में उनको दशों दिशाओं के सुख प्राप्त हो । अथवा दशों दिशों में उनको दोनों हाथों को जोड़ कर दश अगुलिये आदरार्थ दर्शाता हूं ।( तेभ्यः नमः अस्तु ) उनको हमारा आदरपूर्वक नमस्कार हो । ( ते नः अवन्तु ) वे हमारी रक्षा करें । ( ते नः मृडयन्तु) वे हमें सुखी करें । ( ते ) वे और हम ( यं द्विष्मः ) जिसको द्वेष करते हैं ( यः च नः द्वेष्टि ) और जो हमसे द्वेष करता है ( तम् ) उसको हम लोग मिलकर ( एषाम् ) उनके ( जम्भे ) बिल्ली के मुख में जिस प्रकार मूसा पीड़ा पाता है उसी प्रकार कष्ट पाने के लिये उनकी अधीनता में ( दध्मः ) धर दें। वे उनको दण्ड दें ॥ शत० ९ । १ । ३५-३९ ॥

    ऋषि | देवता | छन्द | स्वर - धृतिः । ऋषभः ॥

    इस भाष्य को एडिट करें
    Top