Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 39
    ऋषिः - कुत्स ऋषिः देवता - रुद्रा देवताः छन्दः - स्वराडार्षी पङ्क्तिः स्वरः - पञ्चमः
    1

    नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्याय च वास्तु॒पाय॑ च॒ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॥३९॥

    स्वर सहित पद पाठ

    नमः॑। वात्या॑य। च॒। रेष्म्या॑य। च॒। नमः॑। वा॒स्त॒व्या᳖य। च॒। वा॒स्तु॒पायेति॑ वास्तु॒ऽपाय॑। च॒। नमः॑। सोमा॑य। च॒। रु॒द्राय॑। च॒। नमः॑। ता॒म्राय॑। च॒। अ॒रु॒णाय॑। च॒ ॥३९ ॥


    स्वर रहित मन्त्र

    नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गवे ॥


    स्वर रहित पद पाठ

    नमः। वात्याय। च। रेष्म्याय। च। नमः। वास्तव्याय। च। वास्तुपायेति वास्तुऽपाय। च। नमः। सोमाय। च। रुद्राय। च। नमः। ताम्राय। च। अरुणाय। च॥३९॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 39
    Acknowledgment

    भावार्थ -
    ( वात्याय च ) वायु विद्या के ज्ञाता, (रेव्याय च ) हिंसाकारी प्रबल आन्धड़ के समय उचित उपाय जानने वाले, ( वास्तव्याय च ) वास्तु विद्या गृह निर्माण के ज्ञाता, ( वास्तुपाय च ) गृहाँ, महलों, राज- प्रासादों की रक्षा के विज्ञान को जानने वाले, ( सोमाय च ) सोम आदि ओषधियों के विद्वान् या ऐश्वर्यवान्, ( रुद्राय च ) रुत्= दुःखों के नाशक वैद्य या शल्य चिकित्सक या दुष्टों के रुलाने वाले और ( ताम्राय च ) शत्रुओं को पराजित करने वाले इन सब पुरुषों को ( नमः ४) योग्य पदाधिकार, मान और वेतन आदि प्राप्त हो ।

    ऋषि | देवता | छन्द | स्वर - स्वराडार्षी पंक्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें
    Top