यजुर्वेद - अध्याय 16/ मन्त्र 54
ऋषिः - परमेष्ठी प्रजापतिर्वा देवा ऋषयः
देवता - रुद्रा देवताः
छन्दः - विराडर्ष्यनुष्टुप्
स्वरः - गान्धारः
1
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्राऽअधि॒ भूम्या॑म्। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि॥५४॥
स्वर सहित पद पाठअसं॑ख्या॒तेत्यस॑म्ऽख्याता। स॒हस्रा॑णि। ये। रु॒द्राः। अधि॑। भूम्या॑म्। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥५४ ॥
स्वर रहित मन्त्र
असङ्ख्याता सहस्राणि ये रुद्रा अधि भूम्याम् । तेषाँ सहस्रयोजने व धन्वानि तन्मसि ॥
स्वर रहित पद पाठ
असंख्यातेत्यसम्ऽख्याता। सहस्राणि। ये। रुद्राः। अधि। भूम्याम्। तेषाम्। सहस्रयोजन इति सहस्रऽयोजने। अव। धन्वानि। तन्मसि॥५४॥
विषय - नाना रुद्रों अधिकारियों का वर्णन ।
भावार्थ -
( भूभ्याम् अधि ) भूमि पर अधिष्ठाता रूप से या शासक रूप से ( ये ) जो ( असंख्याताः सहस्राणि ) असख्य हजारों ( रुद्राः ) प्राणियों को रुलाने वाले पदार्थ और प्राणी हैं। ( तेषाम् ) उनके (धन्वानि ) धनुषों को हम ( सहस्त्रयोजने ) हजारों कोसों तक ( अव तन्मसि ) विस्तृते करें या शान्त करे ।
टिप्पणी -
सतोवतान । सज्ञाः दश मन्त्राः । सर्वा० ।
ऋषि | देवता | छन्द | स्वर - विराड् आर्ष्यनुष्टुप् । गांधारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal