Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 55
    ऋषिः - परमेष्ठी प्रजापतिर्वा देवा ऋषयः देवता - रुद्रा देवताः छन्दः - भुरिगार्ष्युष्णिक् स्वरः - ऋषभः
    1

    अ॒स्मिन् म॑ह॒त्यर्ण॒वेऽन्तरि॑क्षे भ॒वाऽअधि॑। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि॥५५॥

    स्वर सहित पद पाठ

    अ॒स्मिन्। म॒ह॒ति। अ॒र्ण॒वे। अ॒न्तरि॑क्षे। भ॒वाः। अधि॑। तेषा॑म्। स॒ह॒स्र॒यो॒जन इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥५५ ॥


    स्वर रहित मन्त्र

    अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि । तेषाँ सहस्रयोजने व धन्वानि तन्मसि ॥


    स्वर रहित पद पाठ

    अस्मिन्। महति। अर्णवे। अन्तरिक्षे। भवाः। अधि। तेषाम्। सहस्रयोजन इति सहस्रऽयोजने। अव। धन्वानि। तन्मसि॥५५॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 55
    Acknowledgment

    भावार्थ -
    ( अस्मिन् ) इस ( महति ) बड़े भारी ( अर्णावे ) समुद्र के समान विस्तृत ( अन्तरिक्षे ) अन्तरिक्ष के समान सर्वाच्छादक सर्व रक्षक राजा के अधीन (भवाः अधि) उत्पादन सामर्थ्य से युक्त 'भव' नामक अधिकारी रूप से सहस्रों पुरुष विद्यमान हैं ( तेषां सहस्र० इत्यादि) पूर्ववत् ।

    ऋषि | देवता | छन्द | स्वर - भुरिगार्ष्यष्णिक् । ऋषभः ॥

    इस भाष्य को एडिट करें
    Top