Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 27
    ऋषिः - कुत्स ऋषिः देवता - रुद्रा देवताः छन्दः - निचृच्छक्वरी स्वरः - धैवतः
    0

    नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारेभ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्ठे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑॥२७॥

    स्वर सहित पद पाठ

    नमः॑। तक्ष॑भ्य॒ इति॒ तक्ष॑ऽभ्यः। र॒थ॒का॒रेभ्य॒ इति॑ रथऽका॒रेभ्यः॑। च॒। वः॒। नमः॑। नमः॑। कुला॑लेभ्यः। क॒र्मारे॑भ्यः। च॒। वः॒। नमः॑। नमः॑। नि॒षा॒देभ्यः॑। नि॒सा॒देभ्य॑ इति निऽसा॒देभ्यः॑। पु॒ञ्जिष्ठे॑भ्यः। च॒। वः॒। नमः॑। नमः॑। श्व॒निभ्य॒ इति॑ श्व॒निऽभ्यः॑। मृ॒ग॒युभ्य॒ इति॑ मृ॒ग॒युऽभ्यः॑। च॒। वः॒। नमः॑ ॥२७ ॥


    स्वर रहित मन्त्र

    नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कुर्मारेभ्यश्च वो नमो नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः श्वभ्यः ॥


    स्वर रहित पद पाठ

    नमः। तक्षभ्य इति तक्षऽभ्यः। रथकारेभ्य इति रथऽकारेभ्यः। च। वः। नमः। नमः। कुलालेभ्यः। कर्मारेभ्यः। च। वः। नमः। नमः। निषादेभ्यः। निसादेभ्य इति निऽसादेभ्यः। पुञ्जिष्ठेभ्यः। च। वः। नमः। नमः। श्वनिभ्य इति श्वनिऽभ्यः। मृगयुभ्य इति मृगयुऽभ्यः। च। वः। नमः॥२७॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 27
    Acknowledgment

    भावार्थ -
    ( तक्षभ्यः ) तक्षा, बढ़ई ( रथकारेभ्यः ) रथों के बनाने वाले शिल्पी, ( कुलालेभ्य: ) कुम्हार, मट्टी के बर्तन बनाने वाले, ( कर्मारेभ्यः ) लोहार, लोहे के अस्त्र शस्त्र बनाने वाले ( निषादेभ्यः ) वनों पर्वतों में रहने वाले नीच जीवन स्थिति में रहने वाले ( पुञ्जिष्टेभ्यः ) पुल्कस, डोम आदि मुर्दार के कामों में लगे हुए या नाना रंगों या भाषाओं में प्रवीण, ( श्वनिभ्यः ) कुत्तों के पालक और सघाने वाले ( मृगयुभ्यः ) मृगों के शिकारी, इन सब ( वः नमः) तुम लोगों को यथोचित वेतनादि दव्य प्राप्त हो ।

    ऋषि | देवता | छन्द | स्वर - निचृत् शक्वरी । धैवतः ॥

    इस भाष्य को एडिट करें
    Top