Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 34
    ऋषिः - प्रजापतिर्ऋषिः देवता - प्रजा देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    0

    द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः। विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा॥३४॥

    स्वर सहित पद पाठ

    द्विप॑दा॒ इति॒ द्विऽप॑दाः। याः। चतु॑ष्पदा॒ इति॒ चतुः॑ऽपदाः। त्रिप॑दा॒ इति॒ त्रिऽप॑दाः। याः। च॒। षट्प॑दा॒ इति॒ षट्ऽप॑दाः। विच्छ॑न्दा॒ इति॒ विऽच्छ॑न्दाः। याः। च॒। सच्छ॑न्दा॒ऽइति॒ सच्छ॑न्दाः। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒ ॥३४ ॥


    स्वर रहित मन्त्र

    द्विपदा याश्चतुष्पदास्त्रिपदा याश्च षट्पदाः । विच्छन्दा याश्च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥


    स्वर रहित पद पाठ

    द्विपदा इति द्विऽपदाः। याः। चतुष्पदा इति चतुःऽपदाः। त्रिपदा इति त्रिऽपदाः। याः। च। षट्पदा इति षट्ऽपदाः। विच्छन्दा इति विऽच्छन्दाः। याः। च। सच्छन्दाऽइति सच्छन्दाः। सूचीभिः। शम्यन्तु। त्वा॥३४॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 34
    Acknowledgment

    भावार्थ -
    हे पुरुष (द्विपदाः ) दो चरणवाली मानव प्रजा ( याः च चतुष्पदाः) और जो चार चरणवाली पशु प्रजा (या: त्रिपदा : च पटषदाः) और जो तीन व छः चरणवाली क्षुद्रजन्तु प्रजा ( विच्छन्दाः ) बिना छन्द की स्थावर और ( सरच्छन्दाः ) जो छन्द गति और क्रियाओं वाली हैं वे सब प्रकार की वाणियों के समान भी (सूचीभिः) विशेष २ अभिप्राय बोधक शैलियों से (त्वा शम्यन्तु) तुझे शान्ति प्रदान करें । (२) (द्विपदाः) ब्रह्मचारी वर्ग वा मानव प्रजा ( चतुष्पदाः ) गृहस्थ वर्ग वा पशुगण (त्रिपदा) वानप्रस्थ, (षट्पदा) पट्-साधनी, मुमुक्षु, पक्षी व क्षुद्रजन्तु (बिच्छन्दाः) त्यागी (सच्छन्दाः) विशेष साधननिष्ठ ये सब भी तुझे ज्ञानप्रद वाणियों से सुखी करें ।

    ऋषि | देवता | छन्द | स्वर - वाचः, प्रजाः देवताः । निचदनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top