Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 43
    ऋषिः - प्रजापतिर्ऋषिः देवता - राजा देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    1

    द्यौस्ते॑ पृथि॒व्यन्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते।सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या॥४३॥

    स्वर सहित पद पाठ

    द्यौः। ते॒। पृ॒थि॒वी। अ॒न्तरि॑क्षम्। वा॒युः। छि॒द्रम्। पृ॒णा॒तु॒। ते॒। सूर्यः॑। ते। नक्ष॑त्रैः। स॒ह। लो॒कम्। कृ॒णो॒तु॒। सा॒धु॒येति॑ साधु॒ऽया ॥४३ ॥


    स्वर रहित मन्त्र

    द्यौस्ते पृथिव्यन्तरिक्षँवायुश्छिद्रम्पृणातु ते । सूयस्ते नक्षत्रैः सह लोकङ्कृणोतु साधुया ॥


    स्वर रहित पद पाठ

    द्यौः। ते। पृथिवी। अन्तरिक्षम्। वायुः। छिद्रम्। पृणातु। ते। सूर्यः। ते। नक्षत्रैः। सह। लोकम्। कृणोतु। साधुयेति साधुऽया॥४३॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 43
    Acknowledgment

    भावार्थ -
    हे राष्ट्र ! (ते) तेरे ( छिद्रम् ) छिद्र को (द्यौः) आकाश और उसके समान ज्ञानमय विद्वान्रूप सूर्यों से प्रकाशित राजसभा ( पृथिवी ) पृथिवी और सर्वाश्रय राजा, (वायुः) वायु और तीव्र बलवान् सेनापति (पृणातु) पूर्ण करे । (सूर्य) सूर्य और तेजस्वी विद्वान् राजा ( नक्षत्रैः ) नक्षत्रों और सामान्य प्रजाओं अथवा युद्ध में क्षत, विचलित न होने वाले वीरों के (सह) साथ (ते) तेरे में बसे ( लोकम् ) जनसमूह को (साधुया ) साधु, सच्चरित्र (कृणोतु) बनावे ।

    ऋषि | देवता | छन्द | स्वर - राजा देवता । अनुष्टुप् । गांधारः ॥

    इस भाष्य को एडिट करें
    Top