Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 59
    ऋषिः - प्रजापतिर्ऋषिः देवता - प्रष्टा देवता छन्दः - निचृत त्रिष्टुप् स्वरः - धैवतः
    1

    कोऽअ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षम्। कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः॥५९॥

    स्वर सहित पद पाठ

    कः। अ॒स्य॒। वे॒द॒। भुव॑नस्य। नाभि॑म्। कः। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। अ॒न्तरि॑क्षम्। कः। सूर्य॑स्य। वे॒द॒। बृ॒ह॒तः। ज॒नित्र॑म्। कः। वे॒द॒। च॒न्द्रम॑सम्। य॒तो॒जा इति॑ यतः॒ऽजाः ॥५९ ॥


    स्वर रहित मन्त्र

    कोऽअस्य वेद भुवनस्य नाभिङ्को द्यावापृथिवीऽअन्तरिक्षम् । कः सूर्यस्य वेद बृहतो जनित्रङ्को वेद चन्द्रमसँयतोजाः ॥


    स्वर रहित पद पाठ

    कः। अस्य। वेद। भुवनस्य। नाभिम्। कः। द्यावापृथिवी इति द्यावापृथिवी। अन्तरिक्षम्। कः। सूर्यस्य। वेद। बृहतः। जनित्रम्। कः। वेद। चन्द्रमसम्। यतोजा इति यतःऽजाः॥५९॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 59
    Acknowledgment

    भावार्थ -
    (अस्य भुवनस्य) इस उत्पन्न जगत् की (नाभिम् ) नाभि, बन्धनस्थान, आश्रय को (कः वेद) कौन जानता है ? ( कः द्यावापृथिवी ) आकाश, भूमि और (अन्तरिक्षम् ) अन्तरिक्ष को कौन जानता है कि वे कहां से पैदा हुए हैं ? (बृहतः सूर्यस्य) महान् सूर्य के ( जनित्रम् ) मूल कारण को (कः वेद) कौन जानता है ? (चन्द्रमसं कः वेद ) चन्द्रमा के विषय में कौन जानता है कि वह (यतः -जाः) कहां से पैदा हुआ है ?

    ऋषि | देवता | छन्द | स्वर - प्रष्टा देवता । प्रश्नः । निवृत् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top