यजुर्वेद - अध्याय 23/ मन्त्र 8
ऋषिः - प्रजापतिर्ऋषिः
देवता - वाय्वादयो देवताः
छन्दः - निचृदत्यष्टिः
स्वरः - गान्धारः
1
व॑सवस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा। भूर्भुवः॒ स्वर्लाजी३ञ्छाची३न्यव्ये॒ गव्य॑ऽए॒तदन्न॑मत्त देवाऽए॒तदन्न॑मद्धि प्रजापते॥८॥
स्वर सहित पद पाठवस॑वः। त्वा॒। अ॒ञ्ज॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। रु॒द्राः। त्वा॒। अ॒ञ्ज॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नति॒ त्रैऽस्तु॑भेन। छन्द॑सा। आ॒दि॒त्याः। त्वा॒। अ॒ञ्ज॒न्तु॒। जाग॑तेन। छन्द॑सा। भूः। भुवः॑। स्वः॑। लाजी३न्। शाची३न्। यव्ये॑। गव्ये॑। ए॒तत्। अन्न॑म्। अ॒त्त॒। दे॒वाः॒। ए॒तत्। अन्न॑म्। अ॒द्धि॒। प्र॒जा॒प॒त॒ इति॑ प्रजाऽपते ॥८ ॥
स्वर रहित मन्त्र
वसवस्त्वाञ्जन्तु गायत्रेण च्छन्दसा रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन च्छन्दसाऽआदित्यास्त्वाञ्जन्तु जागतेन च्छन्दसा । भूर्भुवः स्वर्लाजी३ञ्छाची३न्यव्ये गव्यऽएतदन्नमत्त देवाऽएतदन्नमद्धि प्रजापते ॥
स्वर रहित पद पाठ
वसवः। त्वा। अञ्जन्तु। गायत्रेण। छन्दसा। रुद्राः। त्वा। अञ्जन्तु। त्रैष्टुभेन। त्रैस्तुभेनति त्रैऽस्तुभेन। छन्दसा। आदित्याः। त्वा। अञ्जन्तु। जागतेन। छन्दसा। भूः। भुवः। स्वः। लाजी३न्। शाची३न्। यव्ये। गव्ये। एतत्। अन्नम्। अत्त। देवाः। एतत्। अन्नम्। अद्धि। प्रजापत इति प्रजाऽपते॥८॥
विषय - गायत्र, त्रैष्टुभ और जागत तीन शब्दों से वसु, रुद्र और आदित्यों द्वारा स्तवन । ब्राह्मण, क्षत्रिय, वैश्य इन तीन राजा की कीर्त्ति । तेजस्वी, शक्तिमान् राजा को राष्ट्रैश्वर्य भोग की आज्ञा ।
भावार्थ -
हे राजन् ! ( वसवः ) वसुनामक विद्वान् जन (त्वा) तुझको (गायत्रेण छन्दसा ) गायत्री मन्त्र से, अथवा पृथिवी पालन के मार्ग अथवा ब्राह्मबल से (भञ्जन्तु) ज्ञानवान् एवं युक्त करें। (रुद्राः) रुद्र नैष्ठिक पुरुष (त्वा) तुझको (त्रैष्टुभेन छन्दसा ) त्रिष्टुभ मन्त्र से (त्वा भञ्जन्तु) तुझको ज्ञानवान् करें, अथवा (रुद्राः) क्षत्रियगण तुझको क्षात्रबल से युक्त करें । (आदित्याः) आदित्य ब्रह्मचारी लोग (स्वा) तुझको ( जागतेन छन्दसा ) जगती छन्द के मन्त्रों से शिक्षित करें और (आदित्याः) वैश्यगण व्यापारों द्वारा तुझे समृद्ध करें ।
इसी प्रकार परमेश्वर के स्वरूप को (वसवः) बसने वाले जीव जीवों के बसाने वाले पृथिवी आदि लोक ( गायत्रेण छन्दसा ) पृथ्वी लोक के ज्ञान से प्रकाशित करते हैं । ( रुद्राः) अन्तरिक्षस्थ वायु प्राण आदि पदार्थ (त्रैष्टुभेन छन्दसा ) अन्तरिक्षस्थ जल वायु विद्यत् पदार्थों से परमेश्वर के स्वरूप को प्रकट करते हैं । सूर्य आदि लोक जागत छन्द से अर्थात् नाना जगतों के स्वरूप से ईश्वर के महान् सामर्थ्य को प्रकट करते हैं । हे विद्वान् पुरुष ! (भूः भुवः स्वः) पूर्व कहे उक्त तीनों लोक हैं भूः भुवः, स्वः, पृथ्वी, अन्तरिक्ष और प्रकाशस्थ लोक । इन तीनों को तू वश कर । हे (लाजिन्) प्रकाशों से प्रकाशवान् और हे (शाचिन् ) शक्ति से शक्तिमान् ! तू उक्त लोकों को अपने वश कर । हे ( देवा: विद्वान् पुरुषो ! (यव्ये) जौ आदि से बने और ( गव्ये ) गो दुग्ध घृत आदि के बने पदार्थ के स्वरूप में विद्यमान ( एतत् ) इस ( अन्नम् ) भोजन करने योग्य अन्न को (भत्त) खाओ | हे (प्रजापते) प्रजापालक राजन् ! तू भी ( एतत् अन्नम् ) इस अन्न को (अद्धि) भोजन कर । लाजिन् शाचिन् इत्येतत् संबोधनपद द्वयम् । दूरादाह्राने प्लुतिः लाजाः दीप्तयोऽस्य सन्तीति लाजी दीप्तिमान् ।
शाचाः शक्तयोऽस्य सन्तीति स शाची शक्तिमान् इत्यर्थः ।
ऋषि | देवता | छन्द | स्वर - वाय्वादयो देवता: । निचृद् अत्यष्टिः । गांधारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal