अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 15
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये चि॒त्पूर्व॑ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥
स्वर सहित पद पाठये । चि॒त् । पूर्वे॑ । ऋ॒तऽसा॑ता: । ऋ॒तऽजा॑ता: । ऋ॒त॒ऽवृध॑: । ऋषी॑न् । तप॑स्वत: । य॒म॒ । त॒प॒:ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१५॥
स्वर रहित मन्त्र
ये चित्पूर्वऋतसाता ऋतजाता ऋतावृधः। ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात् ॥
स्वर रहित पद पाठये । चित् । पूर्वे । ऋतऽसाता: । ऋतऽजाता: । ऋतऽवृध: । ऋषीन् । तपस्वत: । यम । तप:ऽजान् । अपि । गच्छतात् ॥२.१५॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 15
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
हे (यम) यम नियम और ब्रह्मचर्य में निष्ठ ब्रह्मचारिन् ! (ये) जो (पूर्वे चित्) पूर्व के या परिपूर्ण ज्ञाननिष्ठ (ऋतसाताः) तप और स्वाध्याय में संलग्न, (ऋतजाताः) ऋत=सत्य ज्ञान में उत्पन्न, प्रसिद्ध (ऋतावृधः) सत्य, ब्रह्मज्ञान को बढ़ाने, उपदेश करके उसकी वृद्धि करने वाले ऋषि लोग हैं उन (तपस्वतः) तपश्चर्या से युक्त, तपस्वी, (ऋषीन्) तत्वदर्शी (तपोजान्) तपोनिष्ठ महर्षियों को (अपि गच्छतत्) प्राप्त हो और उनसे ज्ञान प्राप्त कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें