अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 51
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒दमिद्वा उ॒नाप॑रं ज॒रस्य॒न्यदि॒तोऽप॑रम्। जा॒या पति॑मिव॒ वास॑सा॒भ्येनं भूम ऊर्णुहि॥
स्वर सहित पद पाठइ॒दम् । इत् । वै । ऊं॒ इति॑ । न । अप॑रम् । ज॒रसि॑ । अ॒न्यत् । इ॒त: । अप॑रम् । जा॒या । पति॑म्ऽइव । वास॑सा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥२.५१॥
स्वर रहित मन्त्र
इदमिद्वा उनापरं जरस्यन्यदितोऽपरम्। जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि॥
स्वर रहित पद पाठइदम् । इत् । वै । ऊं इति । न । अपरम् । जरसि । अन्यत् । इत: । अपरम् । जाया । पतिम्ऽइव । वाससा । अभि । एनम् । भूमे । ऊर्णुहि ॥२.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 51
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
(इदम् इद् वा उ) इस लोक में बस यही भोग है (न अपरम्) दूसरा भोग नहीं। (जरसि) और बुढ़ापे के गुजर जाने पर (इतः अपरम् अन्यम्) इससे दूसरा और भी एक जीवन है। हे (भूमे) भूमे ! (पतिम्) पति को जिस प्रकार (जाया) उसकी स्त्री (वाससा) अपने वस्त्र से ढक लेती है उसी प्रकार (एनं अभि-ऊर्णुहि) इस पुरुष को आच्छादित कर। कदाचित् ५०, ५१, इन दो मन्त्रों के आधार पर ही भूमि में दफन करने की विधि वेद से ही यवनों ने ली हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें