Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 1
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    य॒माय॒ सोमः॑पवते य॒माय॑ क्रियते ह॒विः। य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥

    स्वर सहित पद पाठ

    य॒माय॑ । सोम॑: । प॒व॒ते॒ । य॒माय॑ । क्रि॒य॒ते॒ । ह॒वि: । य॒मम् । ह॒ । य॒ज्ञ: । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥२.१॥


    स्वर रहित मन्त्र

    यमाय सोमःपवते यमाय क्रियते हविः। यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥

    स्वर रहित पद पाठ

    यमाय । सोम: । पवते । यमाय । क्रियते । हवि: । यमम् । ह । यज्ञ: । गच्छति । अग्निऽदूत: । अरम्ऽकृत: ॥२.१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 1

    भावार्थ -
    (यमाय) यम, नियम व्यवस्था के करने हारे, राजा प्रभु के निमित्त (सोमः) सोम रस (पवते) छाना जाता है। (यमाय हविः क्रियते) यम-राजा के लिये ही हवि अर्थात् अन्न उत्पन्न किया जाता है। (यज्ञः) यज्ञ, राष्ट्र (अग्निदूतः) ज्ञानवान् पुरुषों को अपना दूत प्रतिनिधि बन कर और (अरंकृतः) सुभूषित, सुशोभित होकर (यमं ह गच्छति) नियामक राजा की शरण में आता है। परमात्मा के पक्ष में—सर्वनियन्ता परमेश्वर की आज्ञा के निमित्त ही (सोमः पवते) सोम, प्रेरक सूर्य गति करता है। उस नियन्ता के लिये ही (हविः) यज्ञ हवि तैयार की जाती है। अग्नि से प्रज्जलित यज्ञ भी परमेश्वर के निमित्त ही रचा जाता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top