Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 36
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    शं त॑प॒ माति॑तपो॒ अग्ने॒ मा त॒न्वं तपः॑। वने॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒यद्धरः॑ ॥

    स्वर सहित पद पाठ

    शम् । त॒प॒ । मा । अति॑ । त॒प॒: । अग्ने॑ । मा । त॒न्व᳡म् । तप॑: । वने॑षु । शुष्म॑: । अ॒स्तु॒ । ते॒ । पृ॒थि॒व्याम् । अ॒स्तु॒ । यत् । हर॑: ॥२.३६॥


    स्वर रहित मन्त्र

    शं तप मातितपो अग्ने मा तन्वं तपः। वनेषु शुष्मो अस्तु ते पृथिव्यामस्तुयद्धरः ॥

    स्वर रहित पद पाठ

    शम् । तप । मा । अति । तप: । अग्ने । मा । तन्वम् । तप: । वनेषु । शुष्म: । अस्तु । ते । पृथिव्याम् । अस्तु । यत् । हर: ॥२.३६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 36

    भावार्थ -
    हे (अग्ने) अग्ने ! परमेश्वर ! आचार्य ! तू (शं तप) कल्याण के लिये तपा, दण्ड दे, हमें (मा अति तपः) अधिक संतप्त मत कर। (तन्वं) हमारे शरीर को (मा तपः) मत पीड़ित कर। (ते) तेरा (शुष्मः) बल (वनेषु) वनों में अग्नि के समान शिष्यों में (अस्तु) प्रकट हो और तेरा (यत् हरः) जो हरस् तेज है वह (पृथि व्याम्) समस्त पृथिवो पर (अस्तु) विद्यमान रहे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top