अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 32
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य॒मः परोऽव॑रो॒विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न। य॒मे अ॑ध्व॒रो अधि॑ मे॒निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ॥
स्वर सहित पद पाठय॒म: । पर॑: । अव॑र: । विव॑स्वान् । तत॒: । पर॑म् । न । अति॑ । प॒श्या॒मि॒ । किम् । च॒न । य॒मे । अ॒ध्व॒र: । अधि॑ । मे॒ । निऽवि॑ष्ट: । भुव॑: । विव॑स्वान् । अ॒नुऽआ॑ततान ॥२.३२॥
स्वर रहित मन्त्र
यमः परोऽवरोविवस्वान्ततः परं नाति पश्यामि किं चन। यमे अध्वरो अधि मेनिविष्टो भुवो विवस्वानन्वाततान ॥
स्वर रहित पद पाठयम: । पर: । अवर: । विवस्वान् । तत: । परम् । न । अति । पश्यामि । किम् । चन । यमे । अध्वर: । अधि । मे । निऽविष्ट: । भुव: । विवस्वान् । अनुऽआततान ॥२.३२॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 32
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
(यमः) सर्वनियन्ता यम, परमेश्वर (परः) सबसे ऊंचा है। और (विवस्वान्) नाना प्रकार के वस्तु, लोकों का स्वामी यह सूर्य भी उससे (अवरः) नीचे, उससे कम शक्ति वाला है। (मे) मेरा (अध्वरः) न नष्ट होना या जीवन बना रहना भी (यमे) उस सर्व नियन्ता परमेश्वर पर ही (अधि निविष्टः) आश्रित है। (विवस्वान्) विविध लोकों का स्वामी सूर्य भी (भुवः) जीवों के उत्पत्तिस्थान रूप नाना लोकों को वह (अनु आततान) उस ईश्वर की आज्ञा के वशवर्ती रह कर वश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें