Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 3
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    य॑मायघृ॒तव॒त्पयो॒ राज्ञे॑ ह॒विर्जु॑होतन। स नो॑ जी॒वेष्वा य॑मेद्दी॒र्घमायुः॒ प्रजी॒वसे॑ ॥

    स्वर सहित पद पाठ

    य॒माय॑ । घृ॒तऽव॑त् । पय॑: । राज्ञे॑ । ह॒वि: । जु॒हो॒त॒न॒ । स: । न॒: । जी॒वेषु॑ । आ । य॒मे॒त् । दी॒र्घम् । आयु॑: । प्र । जी॒वसे॑ ॥२.३॥


    स्वर रहित मन्त्र

    यमायघृतवत्पयो राज्ञे हविर्जुहोतन। स नो जीवेष्वा यमेद्दीर्घमायुः प्रजीवसे ॥

    स्वर रहित पद पाठ

    यमाय । घृतऽवत् । पय: । राज्ञे । हवि: । जुहोतन । स: । न: । जीवेषु । आ । यमेत् । दीर्घम् । आयु: । प्र । जीवसे ॥२.३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 3

    भावार्थ -
    हे पुरुषो ! (यमाय) सर्वनियन्ता (राजे) राजा के समान सब के राजा प्रभु परमेश्वर के लिये (घृतवत्) घृत से युक्त (पयः) पुष्टिकारक दुग्ध और (हविः) अन्न आदि (जुहोतन) अग्नि और उसके समान विद्वान् तेजस्वी ब्राह्मण को प्रदान करो। (सः) वह सर्वनियन्ता परमेश्वर (नः) हमें और हमारे (जीवेषु) जीवों में (दीर्घम् आयुः) दीर्घ जीवन को (आ यमेत्) प्रदान करे और वह (जीवसे) जीवन के लिये हमें (प्र यमेत्) सब पदार्थ प्रदान करे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top