अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 27
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अपे॒मं जी॒वाअ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः। मृ॒त्युर्य॒मस्या॑सीद्दू॒तःप्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ॥
स्वर सहित पद पाठअप॑ । इ॒मम् । जी॒वा: । अ॒रु॒ध॒न् । गृ॒हेभ्य॑: । तम् । नि: । व॒ह॒त॒ । परि॑ । ग्रामा॑त् । इ॒त: । मृ॒त्यु: । य॒मस्य॑ । आ॒सी॒त् । दू॒त: । प्रऽचे॑ता: । असू॑न् । पि॒तृऽभ्य॑: । ग॒म॒याम् । च॒का॒र॒ ॥२.२७॥
स्वर रहित मन्त्र
अपेमं जीवाअरुधन्गृहेभ्यस्तं निर्वहत परि ग्रामादितः। मृत्युर्यमस्यासीद्दूतःप्रचेता असून्पितृभ्यो गमयां चकार ॥
स्वर रहित पद पाठअप । इमम् । जीवा: । अरुधन् । गृहेभ्य: । तम् । नि: । वहत । परि । ग्रामात् । इत: । मृत्यु: । यमस्य । आसीत् । दूत: । प्रऽचेता: । असून् । पितृऽभ्य: । गमयाम् । चकार ॥२.२७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 27
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
मृत्यु होने पर क्या करें सो बतलाते हैं—(जीवाः) जीवित लोग (इमम्) इस प्राणापान रहित मृत पुरुष को (गृहेभ्यः) घरों से निकाल कर (अप अरुधन्) बाहर रक्खें। हे गृह के जीवित पुरुषो ! (तम्) उस मृत शव को (इतः ग्रामात्) इस ग्राम से (परि निर्वहत) परे दूर ले जाओ। (मृत्युः) मृत्यु (यमस्य) सर्व नियन्ता परमेश्वर का (दूतः आसीत्) दूत, संतापकारी साधन है। वह (प्रचेताः) उत्तम ज्ञानवान् और ज्ञानप्रद, उपदेश देने और शिक्षा प्राप्त करने का भी साधन है या जीव को कर्म फल का दण्ड देकर उसको संताप देनेहारी घटना है। वस्तुतः वही परमेश्वर (पितृभ्यः) बूढ़े माता पिताओं और बुजुर्गों के भी (असून्) प्राणों को (गमयांचकार) दूर कर लेता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें