अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 29
सं वि॑शन्त्वि॒हपि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑। तेभ्यः॑ शकेम ह॒विषा॒नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ॥
स्वर सहित पद पाठसम् । वि॒श॒न्तु॒ । इ॒ह । पि॒तर॑: । स्वा: । न॒: ।स्यो॒नम् । कृ॒ण्वन्त॑: । प्र॒ऽति॒रन्त॑: । आयु॑: । तेभ्य॑: । श॒के॒म॒ । ह॒विषा॑ । नक्ष॑माणा: । ज्योक् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: ॥२.२९॥
स्वर रहित मन्त्र
सं विशन्त्विहपितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः। तेभ्यः शकेम हविषानक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥
स्वर रहित पद पाठसम् । विशन्तु । इह । पितर: । स्वा: । न: ।स्योनम् । कृण्वन्त: । प्रऽतिरन्त: । आयु: । तेभ्य: । शकेम । हविषा । नक्षमाणा: । ज्योक् । जीवन्त: । शरद: । पुरूची: ॥२.२९॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 29
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
(नः) हमारे (स्वाः पितरः) अपने सम्बन्ध के पालक पिता, पितामह, माता, मातामही आदि वृद्धजन (स्योनम्) हमारे लिये सुख, आनन्द के कार्य (कृण्वन्तः) करते हुए (आयुः) जीवन को (प्र तिरन्तः) बढ़ाते हुए, दीर्घजीवन भोगते हुए (इह) इस लोक में (सं विशन्तु) सुखपूर्वक रहें, विराजें। हम (तेभ्यः) उनके लिये (हविषा) अन्न से (नक्षमाणाः) उनकी सेवा करते हुए (पुरूचीः) बहुत (शरदः) वर्षों तक (ज्योक्) खूब (जीवन्तः) जीते हुए (शकेम) शक्तिमान बने रहें।
टिप्पणी -
‘प्र तिरन्ते आयुः’ (तृ०) ‘दक्षमाणाः’ इति सायणाभिमतः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें