अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 59
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
द॒ण्डंहस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न। अत्रै॒व त्वमि॒हव॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम ॥
स्वर सहित पद पाठद॒ण्डम् । हस्ता॑त् । आ॒ऽददा॑न: । ग॒तऽअ॑सो: । स॒ह । श्रोत्रे॑ण । वर्च॑सा । बले॑न । अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीरा॑: । विश्वा॑: । मृध॑: । अ॒भिऽमा॑ती: । ज॒ये॒म॒ ॥२.५९॥
स्वर रहित मन्त्र
दण्डंहस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन। अत्रैव त्वमिहवयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥
स्वर रहित पद पाठदण्डम् । हस्तात् । आऽददान: । गतऽअसो: । सह । श्रोत्रेण । वर्चसा । बलेन । अत्र । एव । त्वम् । इह । वयम् । सुऽवीरा: । विश्वा: । मृध: । अभिऽमाती: । जयेम ॥२.५९॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 59
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
(गतासोः) मृत, प्राणों से रहित, शक्तिहीन पुरुष के (हस्तात्) हाथ से (दण्डम्) दमन करने के अधिकार को (श्रोत्रेण) कान से सुनने योग्य ब्रह्मज्ञान और (वर्चसा) तेज़ और (बलेन) बलसहित (आददानः) स्वीकार करता हुआ हे पुरुष ! (त्वम्) तू (इह) इस लोक में, (अन्न एव) यहां ही रह। और (वयम्) हम (सुवीराः) उत्तम वीर्यवान् पुरुष (विश्वाः) समस्त (अभिमातीः) अभिमानी शत्रुओं का (जयेम) विजय करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें