अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 28
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये दस्य॑वःपि॒तृषु॒ प्रवि॑ष्टा ज्ञा॒तिमु॑खा अहु॒ताद॒श्चर॑न्ति। प॑रा॒पुरो॑ नि॒पुरो॒ येभर॑न्त्य॒ग्निष्टान॒स्मात्प्र ध॑माति य॒ज्ञात् ॥
स्वर सहित पद पाठये । दस्य॑व: । पि॒तृषु॑ । प्रऽवि॑ष्टा: । ज्ञा॒ति॒ऽमु॒खा: । अ॒हु॒त॒ऽअद॑: । चर॑न्ति । प॒रा॒ऽपुर॑: । नि॒ऽपुर॑:। ये । भर॑न्ति । अ॒ग्नि: । तान् । अ॒स्मात् । प्र । ध॒मा॒ति॒ । य॒ज्ञात् ॥२.२८॥
स्वर रहित मन्त्र
ये दस्यवःपितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति। परापुरो निपुरो येभरन्त्यग्निष्टानस्मात्प्र धमाति यज्ञात् ॥
स्वर रहित पद पाठये । दस्यव: । पितृषु । प्रऽविष्टा: । ज्ञातिऽमुखा: । अहुतऽअद: । चरन्ति । पराऽपुर: । निऽपुर:। ये । भरन्ति । अग्नि: । तान् । अस्मात् । प्र । धमाति । यज्ञात् ॥२.२८॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 28
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
(ये) जो लोग (दस्यवः) नाश हारी, हानिकारक लोग (ज्ञातिमुखाः) हमारे बन्धु, सम्बन्धी जनो को अपना अगुआ बनाकर या बन्धुओं का सा रूप धारण करके (पितृषु) हमारे पालक, बुजुर्ग लोगों के बीच मे (प्रविष्टाः) घुसकर (अहुतादः) बिना दिये अन्न को ही (चरन्ति) आकर भोग करते या खा जाते हैं और (ये) जा (परापुरः) चाहे वे दूर के रहने वाले या (निपुरः) निकट के रहने वाले या बेघरबार के, लुच्चे (भरन्ति) अपने को पालते पोसते हैं या हमारा धन चुरा लेते (अग्निः) अग्नि के समान संतापक राजा (तान्) उन लोगों को (अस्मात् यज्ञात्) हमारे इस सत्संग या संघ से बने राष्ट्र से (प्र धमाति) बाहर निकाल दे।
टिप्पणी -
(प्र० द्वि०) ‘अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्या चरन्ति’ आप० म० पा०। ‘ये रूपाणि प्रतिमुंचमानाः असुराः सन्तः स्वधय चरन्ति’ इति आप०। ‘ये ज्ञातीनां प्रतिरूपाः पितॄन् भायसा असुराः प्रविष्टाः’। (च०) ‘अग्निस्तान् लोकात् प्रणुदत्यस्मात्’। इति च आप० म० पा०। ‘अग्ने तानस्मत्प्रणुदस्व लोकात्’। आप०। (तृ०) ‘परापुरो निपुरो ये भरन्ति’ मन्त्र ब्रा०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें