अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 53
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अग्नी॑षोमा॒पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्। उप॒ प्रेष्य॑न्तंपू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गच्छतम् ॥
स्वर सहित पद पाठअग्नी॑षोमा । पथि॑ऽकृता । स्यो॒नम् । दे॒वेभ्य॑: । रत्न॑म् । द॒ध॒थु॒: । वि । लो॒कम् । उप॑ । प्र । ईष्य॑न्तम् । पू॒षण॑म् । य: । वहा॑ति । अ॒ञ्ज॒:ऽयानै॑: । प॒थिऽभि॑: । तत्र॑ । ग॒च्छ॒त॒म् ॥२.५३॥
स्वर रहित मन्त्र
अग्नीषोमापथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम्। उप प्रेष्यन्तंपूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥
स्वर रहित पद पाठअग्नीषोमा । पथिऽकृता । स्योनम् । देवेभ्य: । रत्नम् । दधथु: । वि । लोकम् । उप । प्र । ईष्यन्तम् । पूषणम् । य: । वहाति । अञ्ज:ऽयानै: । पथिऽभि: । तत्र । गच्छतम् ॥२.५३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 53
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
हे (अग्नीषोमा) अग्ने और हे सोम ! हे आग के समान शत्रुतापक, ज्ञानप्रकाशक और सोम, सर्वोत्पादक अग्नि और वायु ! ज्ञानी तपस्विन् और शमदमादि सम्पन्न योगिन् ! आप दोनों (पथिकृतौ) सब मार्गों को बनाने हारे हो। आप दोनों ही (देवेभ्यः) समस्त ज्ञानवान् पुरुषों के लिये (रत्नम्) रमण करने योग्य (लोकम्) लोक को (वि दधथुः) नाना प्रकार से धारण करते, विधान करते हो। (यः) जो (प्रेष्यन्तं) समस्त जगत् के प्रेरणा करने हारे, (पूषणम्) समस्त जगत् के पोषक परमेश्वर को (वहाति) प्राप्त करावे, (तत्र) वहां (अञ्जोयानैः) अति वेगवान् रथों, गमन साधनों मे या अञ्जः=प्रकाशमय, ज्ञानमय गमन साधनों से सम्पन्न या सरलता और सुगमता से जाने योग्य, सीधे विशाल, राजकीय (पथिभिः) मार्गों से (गच्छतम्) वहां गमन करो।
टिप्पणी -
(च०) ‘गच्छन्तम्’ (तृ०) ‘उप प्रेष्यतं’ (च०) ‘अजोयानैः’ इति ह्विटनिकामितः। ‘अजोयानैः’ इति च क्वचित्। ‘अञ्जयानैः’ (द्वि०) ‘अज्जायानैः’ ‘अज्जःऽयानैः' इति पदपाठः। अन्यत्रापि ‘पथो देवत्रा अज्जसे वयानान्’ इति ऋ० १०। ७३। ७ ॥ प्राकृतेऽपि अंजसायान ऋजुमार्गापरपर्यायोदृष्टः। तथा च सायणः ‘अञ्जसा आर्जवेन यान्ति गच्छन्ति एभिरिति। ‘अञ्जोयानैरित्येव’ पाठः साधीयान्। इति क्वचित्।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें