अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 37
सूक्त - यम, मन्त्रोक्त
देवता - विराट् जगती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ददा॑म्यस्माअव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह। य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ॥
स्वर सहित पद पाठददा॑मि । अ॒स्मै॒ । अ॒व॒ऽसान॑म् । ए॒तत् । य: । ए॒ष: । आ॒ऽअग॑न् । मम॑ । च॒ । इत् । अभू॑त् । इ॒ह । य॒म: । चि॒कि॒त्वान् । प्रति॑ । ए॒तत् । आ॒ह॒ । मम॑ । ए॒ष: । रा॒ये । उप॑ । ति॒ष्ठ॒ता॒म् । इ॒ह ॥२.३७॥
स्वर रहित मन्त्र
ददाम्यस्माअवसानमेतद्य एष आगन्मम चेदभूदिह। यमश्चिकित्वान्प्रत्येतदाहममैष राय उप तिष्ठतामिह ॥
स्वर रहित पद पाठददामि । अस्मै । अवऽसानम् । एतत् । य: । एष: । आऽअगन् । मम । च । इत् । अभूत् । इह । यम: । चिकित्वान् । प्रति । एतत् । आह । मम । एष: । राये । उप । तिष्ठताम् । इह ॥२.३७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 37
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
मैं परमेश्वर और आचार्य (अस्मै) उस पुरुष को (एतत्) यह, ऐसा (अवसानम्) सुखमय, अवसान, शरण (ददामि) प्रदान करता हूं (यः) जो (एषः) यह पुरुष (आगन्) यहाँ आता है (च) और (इह) यहाँ, इस लोक में (मम इत् अभूत्) मेरा ही भक्त होकर रहे। इस प्रकार (चिकित्वान्) सर्वज्ञ (यमः) सर्वनियन्ता, परमेश्वर या राजा या आचार्य मानो (एतत्) उसको इस प्रकार भी (प्रति आह) कह रहा है कि (एषः) यह पुरुष (मम) मेरे दिये (राये) धन ऐश्वर्य के उपभोग के लिये ही (इह) यहाँ (तिष्ठताम्) विराजे।
टिप्पणी -
(द्वि०) ‘यदेष’ इति सायणाभिमतः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें