अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 35
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये अ॑ग्निद॒ग्धाये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। त्वं तान्वे॑त्थ॒ यदि॒ तेजा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम् ॥
स्वर सहित पद पाठये । अ॒ग्नि॒ऽद॒ग्धा: । ये । अ॑नग्निऽदग्धा:। मध्ये॑ । दि॒व: । स्व॒धया॑ । मा॒दय॑न्ते । त्वम् । तान् । वे॒त्थ॒ । यदि॑ । ते । जा॒त॒ऽवे॒द॒: । स्व॒धया॑ । य॒ज्ञम् । स्वऽधि॑तिम् । जु॒ष॒न्ता॒म् ॥२.३५॥
स्वर रहित मन्त्र
ये अग्निदग्धाये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते। त्वं तान्वेत्थ यदि तेजातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥
स्वर रहित पद पाठये । अग्निऽदग्धा: । ये । अनग्निऽदग्धा:। मध्ये । दिव: । स्वधया । मादयन्ते । त्वम् । तान् । वेत्थ । यदि । ते । जातऽवेद: । स्वधया । यज्ञम् । स्वऽधितिम् । जुषन्ताम् ॥२.३५॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 35
विषय - पुरुष को सदाचारमय जीवन का उपदेश।
भावार्थ -
(ये) जो (अग्निदग्धाः) अग्नि से दग्ध, भस्म कर दिये गये हैं और (ये अनग्नि-दग्धाः) जो अग्नि से दग्ध नहीं हैं अथवा (ये अग्निदग्धाः ये अनग्निदग्धाः) जो अग्नि के समान तीव्रताप से स्वयं जाज्वल्यमान और जो अग्नि से भिन्न शीतल पदार्थों के समान तेजस्व होकर (दिवः मध्ये) आनन्द मय मोक्ष धाम में (स्वधया) अपने कर्मों से प्राप्त शक्ति से (मादयन्ते) आनन्द लाभ पूर्णप्रज्ञ, सर्वज्ञ, परमात्मन् ! (यदि) यदि करते हैं हे (जातवेदः) (तान्) उन सबको तू (वेत्थ) अपनावे तो (ते) वे (स्वधया) निजी धारणाशक्ति से (स्वधितिम्) वे स्वतः धारण शक्ति स्वरूप (यज्ञम्) उस उपास्य प्रभु को (जुषन्ताम्) प्राप्त करें, वे ब्रह्म को प्राप्त हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ताश्च बहवो दवताः। ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः । १,३,६, १४, १८, २०, २२, २३, २५, ३०, ३६,४६, ४८, ५०, ५२, ५६ अनुष्टुमः, ४, ७, ९, १३ जगत्यः, ५, २६, ३९, ५७ भुरिजः। १९ त्रिपदार्ची गायत्री। २४ त्रिपदा समविषमार्षी गायत्री। ३७ विराड् जगती। ३८, ४४ आर्षीगायत्र्यः (४०, ४२, ४४ भुरिजः) ४५ ककुम्मती अनुष्टुप्। शेषाः त्रिष्टुभः। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें