अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 61
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒त ए॒तउ॒दारु॑हन्दि॒वस्पृ॒ष्ठान्यारु॑हन्। प्र भू॒र्जयो॒ यथा॑ प॒था द्यामङ्गि॑रसोय॒युः ॥
स्वर सहित पद पाठइ॒त: । ए॒ते । उत् । आ । अ॒रु॒ह॒न् । दि॒व: । पृ॒ष्ठानि॑ । आ । अ॒रु॒ह॒न् । प्र । भू॒:ऽजय॑: । यथा॑ । पथा॑ । द्याम् । अङ्गि॑रस: । य॒यु: ॥१.६१॥
स्वर रहित मन्त्र
इत एतउदारुहन्दिवस्पृष्ठान्यारुहन्। प्र भूर्जयो यथा पथा द्यामङ्गिरसोययुः ॥
स्वर रहित पद पाठइत: । एते । उत् । आ । अरुहन् । दिव: । पृष्ठानि । आ । अरुहन् । प्र । भू:ऽजय: । यथा । पथा । द्याम् । अङ्गिरस: । ययु: ॥१.६१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 61
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
(यथा पथा) जिस तरह के मार्ग से (अङ्गिरसः) ज्ञानी पुरुष (भूर्जयः) इस भूलोक को या भूः अर्थात् जन्म ग्रहण करने रूप भवबन्धन को विजय करके (द्याम्) प्रकाशस्वरूप द्यौः या मोक्ष में (प्रययुः) प्रयाण करते हैं उसी प्रकार के मार्ग से जो लोग (दिवः) प्रकाशमान तेजोमय (पृष्ठानि) लोकों को (आरुहन्) जाते हैं (एते) वे (इतः) इस लोक से ही (उत्-आरुहन्) ऊपर जाते हैं।
टिप्पणी -
(च०) ‘उद्-द्याम्’ इति साम०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें