Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 36
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यस्मि॑न्दे॒वामन्म॑नि सं॒चर॑न्त्यपी॒च्ये न व॒यम॑स्य विद्म। मि॒त्रो नो॒अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । दे॒वा: । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये᳡ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ । मि॒त्र: । न॒: । अत्र॑ । अदि॑ति: । अना॑गान् । स॒वि॒ता । दे॒व: । वरु॑णाय । वो॒च॒त् ॥१.३६॥


    स्वर रहित मन्त्र

    यस्मिन्देवामन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म। मित्रो नोअत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥

    स्वर रहित पद पाठ

    यस्मिन् । देवा: । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म । मित्र: । न: । अत्र । अदिति: । अनागान् । सविता । देव: । वरुणाय । वोचत् ॥१.३६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 36

    भावार्थ -
    (यस्मिन्) जिस (मन्मनि) मनन योग्य (अपीच्ये) सबके लय होने के स्थान या परम दर्शनीये या परम गुप्त, गूढ़तम परमेश्वर में (देवाः) ज्ञानी, विद्वान् पुरुष (संचरन्ति) विचरते हैं (अस्य) उसके विषय में (वयम्) हम स्थूल बुद्धि के पुरुष (न विद्म) नहीं जानते, हम उस तक नहीं पहुँचते। (अत्र) इस संसार में (आनागान्) अपराध रहित (नः) हमारा (मित्रः) मित्र (अदितिः) अखण्डनीय, अविनश्वर (सविता) सर्वोत्पादक, सर्वप्रेरक (देवः) परमेश्वर, देव ही (वरुणाय) उसको वरण करनेहारे भक्त या साधक के प्रति (वोचत्) ज्ञान का उपदेश करता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top