अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 43
सर॑स्वति॒ यास॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती। स॑हस्रा॒र्घमि॒डोअत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि ॥
स्वर सहित पद पाठसर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । उ॒क्थै: । स्व॒धाभि॑: । दे॒वि॒ । पि॒तृऽभि॑: । मद॑न्ती । स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ड: । अत्र॑ । भा॒गम् । रा॒य: । पोष॑म् ।यज॑मानाय । धे॒हि॒ ॥१.४३॥
स्वर रहित मन्त्र
सरस्वति यासरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती। सहस्रार्घमिडोअत्र भागं रायस्पोषं यजमानाय धेहि ॥
स्वर रहित पद पाठसरस्वति । या । सऽरथम् । ययाथ । उक्थै: । स्वधाभि: । देवि । पितृऽभि: । मदन्ती । सहस्रऽअर्घम् । इड: । अत्र । भागम् । राय: । पोषम् ।यजमानाय । धेहि ॥१.४३॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 43
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
हे (सरस्वति) सरस्वति, रसकी भरी नदिया के समान या हे स्त्रि ! (या) जो तू (उक्थैः) सबसे कहने योग्य, प्रशंसनीय आत्मा के या गृहपति स्वरूप (स्वधाभिः) स्व=आत्मा को धारण करने वाले (पितृभिः) शरीर के पालक प्राणों के, या गृह के पालक बुजुर्गों के साथ (मदन्ती) हर्षित करती हुई या तृप्ति करती हुई (अत्र) इस शरीर या गृह में (इड़ः) अन्न के (सहस्रार्धम्) सहस्र गुणा मूल्य के (भागं) अंश को और (रायः पोषम्) धनकी वृद्धि को (यजमानाय) यजमान आत्मा के निमित्त (धेहि) प्रदान कर।
टिप्पणी -
(च०) ‘यजमानेषु’ (प्र० द्वि०) ‘ययाथ स्वधाभिः’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें