Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 25
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    श्रु॒धी नो॑अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम्। आ नो॑ वह॒ रोद॑सीदे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥

    स्वर सहित पद पाठ

    श्रु॒धि । न॒: । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् । आ । न॒: । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ । दे॒वऽपु॑त्रे । माकि॑: । दे॒वाना॑म् । अप॑ । भू॒: । इ॒ह । स्या॒: ॥१.२५॥


    स्वर रहित मन्त्र

    श्रुधी नोअग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम्। आ नो वह रोदसीदेवपुत्रे माकिर्देवानामप भूरिह स्याः ॥

    स्वर रहित पद पाठ

    श्रुधि । न: । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् । आ । न: । वह । रोदसी इति । देवपुत्रे इति । देवऽपुत्रे । माकि: । देवानाम् । अप । भू: । इह । स्या: ॥१.२५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 25

    भावार्थ -
    हे (अग्ने) आत्मन् ! तूं (नः) हमारी प्रार्थना को (श्रुधि) श्रवण कर। (सधस्थे) एकत्र होकर बैठने के योग्य (सदने) आश्रयस्थान में अपने (अमृतस्य) अमृत के (द्रवित्नुम्) प्रवहणशील, बहाने वाले तीव्र (रथम्=रसम) रस रूप आत्मानन्द को या अमृत आत्मा के रथ अर्थात् रमणीय रूप को (युक्ष्वा) युक्त कर। योग समाधिद्वारा प्राप्त कर। (देवपुत्रे) ज्ञानवान् पुरुष की रक्षा करने वाले या देव इन्द्रियों को पुत्र के समान पालने वाले (रोदसी) द्यौ और पृथिवी के समान विस्तृत प्राण और अपान को (वह) धारण कर और तू (देवानाम्) देव अर्थात् इन्द्रिय गणों में से (माकिः अप भूः) कभी दूर न हों प्रत्युत (इह) उनके बीच में ही सदा सुखी (स्याः) बना रह। अर्थात् अपने सब उत्तम प्राण सामर्थ्यों सहित बना रह।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top