Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 13
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    न ते॑ ना॒थंय॒म्यत्रा॒हम॑स्मि॒ न ते॑ त॒नूं त॒न्वा॒ सम्प॑पृच्याम्। अ॒न्येन॒ मत्प्र॒मुदः॑कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥

    स्वर सहित पद पाठ

    न । ते॒ । ना॒थम् । य॒मि॒ । अत्र॑ । अ॒हम् । अ॒स्म‍ि॒ । न । ते॒ । त॒नूम् । त॒न्वा᳡ । सम् । प॒पृ॒च्या॒म् । अ॒न्येन॑ । मत् । प्र॒ऽमुद॑: । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥१.१३॥


    स्वर रहित मन्त्र

    न ते नाथंयम्यत्राहमस्मि न ते तनूं तन्वा सम्पपृच्याम्। अन्येन मत्प्रमुदःकल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥

    स्वर रहित पद पाठ

    न । ते । नाथम् । यमि । अत्र । अहम् । अस्म‍ि । न । ते । तनूम् । तन्वा । सम् । पपृच्याम् । अन्येन । मत् । प्रऽमुद: । कल्पयस्व । न । ते । भ्राता । सुऽभगे । वष्टि । एतत् ॥१.१३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 13

    भावार्थ -
    हे (यमि) यमि ! जितेन्द्रिये प्रियतमे ! अपनी अभिलाषा के पूर्ण न होने पर भी पति गृह में संयम से रहने वाली स्त्रि ! (ते नाथम्) तेरे पुत्र लाभ रूप, आशारूप प्रयोजन को (अहम्) मैं (न अस्मि) पूर्ण करने में समर्थ नहीं हूँ। और इसी कारण (ते तनूम्) तेरे शरीर के साथ अपनी (तन्वः) शरीर का (न सं पपृच्याम्) सम्पर्क नहीं कराता हूँ। अतएव (मत् अन्येन) मेरे से दूसरे पुरुष के साथ अपने (प्रमुदः) हृदय के काम्य हर्षों को (कल्पयस्व) प्राप्त कर। हे (सुभगे) सौभाग्यवति ! तेरे आक्षेप के अनुसार यह असमर्थ पति (ते भ्राता) तेरा भ्राता ही सही। वह (एतत्) यह शरीर सम्पर्क आदि कार्य को (न वष्टि) नहीं चाहता।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top