Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 16
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अ॒न्यमू॒ षुय॑म्य॒न्य उ॒ त्वां परि॑ ष्वजातै॒ लिबु॑जेव वृ॒क्षम्। तस्य॑ वा॒ त्वं मन॑ इच्छा॒स वा॒ तवाधा॑ कृणुष्व संविदं॒ सुभ॑द्राम् ॥

    स्वर सहित पद पाठ

    अ॒न्यम् । ऊं॒ इति॑ । सु । य॒मि॒ । अ॒न्य: । ऊं॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒तै॒ । लिबु॑जाऽइव । वृ॒क्षम् । तस्य॑ । वा॒ । त्वम् । मन॑: । इ॒च्छ । स: । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥१.१६॥


    स्वर रहित मन्त्र

    अन्यमू षुयम्यन्य उ त्वां परि ष्वजातै लिबुजेव वृक्षम्। तस्य वा त्वं मन इच्छास वा तवाधा कृणुष्व संविदं सुभद्राम् ॥

    स्वर रहित पद पाठ

    अन्यम् । ऊं इति । सु । यमि । अन्य: । ऊं इति । त्वाम् । परि । स्वजातै । लिबुजाऽइव । वृक्षम् । तस्य । वा । त्वम् । मन: । इच्छ । स: । वा । तव । अध । कृणुष्व । सम्ऽविदम् । सुऽभद्राम् ॥१.१६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 16

    भावार्थ -
    हे (यमि) यमि ! दृढव्रते (अन्यम् उ सु) तू अन्य पुरुषों को ही भली प्रकार आलिंगन कर और (त्वाम्) तुझको (अन्यः उ) दूसरा पुरुष ही (लिबुजा वृक्षम् इव) वृक्ष को लता के समान (परि स्वजातै) आलिंगन करे। (वा) अथवा (त्वम्) तू ही (तस्य मनः इच्छा) उसके चित्त की अभिलाषा कर और (सः वा तव) चह तेरे चित्त को चाहे। (अधा) और तू (सुभद्राम्) खूब कल्याणकारी (संविदम्) परस्पर सहमति (कृणुष्व) करले। बहुत से विद्वान् यम यमी को भाई बहिन मान कर उनका संवाद कराते हैं। महर्षि दयानन्द ने इसको पुत्रोत्पादन में असमर्थ पति और समर्थ पत्नी के बीच का संवाद स्वीकार किया है। वही अधिक युक्ति युक्त प्रतीत होता है। उसी को यहां दर्शाया है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top