अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 34
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति। य॒मस्य॒ योम॒नव॑ते सु॒मन्त्व॑ग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥
स्वर सहित पद पाठदु॒:ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति । य॒मस्य॑ । य: । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥१.३४॥
स्वर रहित मन्त्र
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति। यमस्य योमनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥
स्वर रहित पद पाठदु:ऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । यमस्य । य: । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥१.३४॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 34
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
(अत्र) इस संसार में (अमृतस्य) अमृत आत्मा का (नाम) नाम अर्थात् स्वरूप (दुर्मन्तु) समझ लेना बड़ा कठिन है। वह बड़ी मुश्किल से समझ में आता है। अर्थात् आत्मा का तत्व ‘दुर्विज्ञेय’ है। (यत्) क्योंकि (सलक्ष्मा) समान लक्षणों वाली जीव जाति या प्रकृति ही इस संसार में (विषुरूपा) नाना रूप की (भवाति) हो जाती है। और फिर (यमस्य) यम अर्थात् सर्वनियन्ता परमेश्वर के स्वरूप को जो विद्वान् (सुमन्तु) सुखसे जानने योग्य, सुगम (मनवते) मान लेता है हे (ऋष्व) महान् दर्शनीय ! हे (अग्ने) ज्ञानप्रकाशक परमेश्वर ! (तम्) उस तत्वदर्शी को (अप्रयुच्छन्) विना प्रमाद के (पाहि) रक्षा कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें