Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 46
    सूक्त - पितरगण देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒दं पि॒तृभ्यो॒नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ ये अप॑रास ई॒युः। ये पार्थि॑वे॒ रज॒स्यानिष॑क्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु दि॒क्षु ॥

    स्वर सहित पद पाठ

    इ॒दम् । पि॒तृऽभ्य॑: । नम॑: । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑स: । ये । अप॑रास: । ई॒यु: । ये । पार्थि॑वे । रज॑सि । आ । निऽस॑क्ता: । ये । वा॒ । नू॒नम् । सु॒ऽवृ॒जना॑सु । दि॒क्षु ॥१.४६॥


    स्वर रहित मन्त्र

    इदं पितृभ्योनमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः। ये पार्थिवे रजस्यानिषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥

    स्वर रहित पद पाठ

    इदम् । पितृऽभ्य: । नम: । अस्तु । अद्य । ये । पूर्वास: । ये । अपरास: । ईयु: । ये । पार्थिवे । रजसि । आ । निऽसक्ता: । ये । वा । नूनम् । सुऽवृजनासु । दिक्षु ॥१.४६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 46

    भावार्थ -
    (अद्य) अब, आज, इस काल में (ये पूर्वासः) जो पूर्व के और (ये अपरासः) जो पोछे के (ईयुः) इस लोक में आये हैं उन सभी (पितृभ्यः) प्रजापालकों का (इदम् नमः) हम इस प्रकार आदर करें। और उनका भी आदर करें (ये) जो (पार्थिवे रजसि) पृथिवी सम्बन्धी रजस् अर्थात् लोक में (आ निषत्ताः) अच्छी प्रकार प्रतिष्ठा पूर्वक विराजते हैं और (ये वा) जो (नूनम्) निश्चय से (सुवृजनासु) उत्तम रीति से वर्गीकृत, विभक्त (दिक्षु) दिशाओं-देशों या देश वासी प्रजाओं में (आ निषत्ताः) अच्छी प्रकार राजा आदि पदों पर अधिष्ठित हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top