Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 3
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उ॒शन्ति॑ घा॒ तेअ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य। नि ते॒ मनो॒ मन॑सि धाय्य॒स्मेजन्युः॒ पति॑स्त॒न्वमा वि॑विष्याः ॥

    स्वर सहित पद पाठ

    उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑स: । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य । नि । ते॒ । मन॑: । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्यु॑: । पति॑: । त॒न्व᳡म् । आ । वि॒वि॒श्या॒: ॥१.३॥


    स्वर रहित मन्त्र

    उशन्ति घा तेअमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य। नि ते मनो मनसि धाय्यस्मेजन्युः पतिस्तन्वमा विविष्याः ॥

    स्वर रहित पद पाठ

    उशन्ति । घ । ते । अमृतास: । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य । नि । ते । मन: । मनसि । धायि । अस्मे इति । जन्यु: । पति: । तन्वम् । आ । विविश्या: ॥१.३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 3

    भावार्थ -
    हे पते ! (ते) वे (अमृतासः) अमृत, मोक्ष में प्राप्त जीवन्मुक्त पुरुष (घ) भी (एतत्) यह (उशन्ति) कामना करते हैं कि (एकस्य मर्त्यस्य) प्रत्येक मनुष्य का (त्यजसं चित्) उत्तम पुत्र उत्पन्न हो। (ते मनः) तेरा मन (अस्मे मनसि) मेरे चित्त में ही (निधायि) रक्खा है। तू (जन्युः) पुत्र जनन में समर्थ वीर्यं सेक्ता (पतिः) मेरा पति होने के कारण तू ही (तन्वम्) मेरे शरीर में (आ विविश्याः) प्रविष्ट हो। मेरे साथ संग कर और पुत्र लाभ कर।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top