Loading...
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 1/ मन्त्र 3
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त
    63

    उ॒शन्ति॑ घा॒ तेअ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य। नि ते॒ मनो॒ मन॑सि धाय्य॒स्मेजन्युः॒ पति॑स्त॒न्वमा वि॑विष्याः ॥

    स्वर सहित पद पाठ

    उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑स: । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य । नि । ते॒ । मन॑: । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्यु॑: । पति॑: । त॒न्व᳡म् । आ । वि॒वि॒श्या॒: ॥१.३॥


    स्वर रहित मन्त्र

    उशन्ति घा तेअमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य। नि ते मनो मनसि धाय्यस्मेजन्युः पतिस्तन्वमा विविष्याः ॥

    स्वर रहित पद पाठ

    उशन्ति । घ । ते । अमृतास: । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य । नि । ते । मन: । मनसि । धायि । अस्मे इति । जन्यु: । पति: । तन्वम् । आ । विविश्या: ॥१.३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।

    पदार्थ

    (ते) वे (अमृतासः) अमर [यशस्वी] लोग (घ) अवश्य (एतत्) इस प्रकार से (एकस्य) एक [अद्वितीय, अति श्रेष्ठ] (मर्त्यस्य) मनुष्य के (चित्) ही (त्यजसम्) सन्तान की (उशन्ति) कामना करते हैं। (ते मनः) तेरा मन (अस्मे) हमारे (मनसि) मन में (नि धायि) जमाया जावे, और (जन्युः)उत्पन्न करनेवाला (पतिः) पति [होकर] (तन्वम्) [मेरे] शरीर में (आ विविश्याः)प्रवेश कर ॥३॥

    भावार्थ

    स्त्री का वचन है।महात्मा लोग मानते हैं कि अद्वितीय वीर पुरुष का सन्तान अद्वितीय वीर होता है, इसलिये तू श्रेष्ठ होकर मेरे साथ विवाह करके श्रेष्ठ सन्तान उत्पन्न कर ॥३॥

    टिप्पणी

    ३−(उशन्ति) कामयन्ते (घ) प्रसिद्धौ (ते) प्रसिद्धाः (अमृतासः) अमराः। यशस्विनः (एतत्) अनेन प्रकारेण (एकस्य (अद्वितीयस्य। अतिश्रेष्ठस्य (चित्) एव (त्यजसम्)त्यज हानौ दाने च-असुन्। सन्तानम् (मर्त्यस्य) मनुष्यस्य (नि) निश्चयेन। नियमेन (ते) तव (मनः) चित्तम् (मनसि) चित्ते (धायि) धीयताम् (अस्मे) अस्माकम् (जन्युः)भुजिमृङ्भ्यां युक्त्युकौ। उ० ३।२१। जन जनने-युक्। जनयिता (पतिः) त्वं पतिः सन् (तन्वम्) मम तनूं शरीरम् (आ विविश्याः) विश प्रवेशने-लिङ्, शपः श्लुः। प्रविश ॥

    इंग्लिश (1)

    Subject

    Victory, Freedom and Security

    Meaning

    Yami: The immortal sustainers of earth and heaven do wish that every mortal should leave at least one descendent child. I have accepted that your mind and soul be one with me, so, pray come and join me in body as husband and as life-giver of your child.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(उशन्ति) कामयन्ते (घ) प्रसिद्धौ (ते) प्रसिद्धाः (अमृतासः) अमराः। यशस्विनः (एतत्) अनेन प्रकारेण (एकस्य (अद्वितीयस्य। अतिश्रेष्ठस्य (चित्) एव (त्यजसम्)त्यज हानौ दाने च-असुन्। सन्तानम् (मर्त्यस्य) मनुष्यस्य (नि) निश्चयेन। नियमेन (ते) तव (मनः) चित्तम् (मनसि) चित्ते (धायि) धीयताम् (अस्मे) अस्माकम् (जन्युः)भुजिमृङ्भ्यां युक्त्युकौ। उ० ३।२१। जन जनने-युक्। जनयिता (पतिः) त्वं पतिः सन् (तन्वम्) मम तनूं शरीरम् (आ विविश्याः) विश प्रवेशने-लिङ्, शपः श्लुः। प्रविश ॥

    Top