अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 1/ मन्त्र 50
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
38
य॒मो नो॑ गा॒तुंप्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑। यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॒परे॑ता ए॒ना ज॑ज्ञा॒नाः प॒थ्या॒ अनु॒ स्वाः ॥
स्वर सहित पद पाठय॒म: । न॒: । गा॒तुम् । प्र॒थ॒म: । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑ति: । अप॑ऽभ॒र्त॒वै । ऊं॒ इति॑ । यत्र॑ । न॒: । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । ए॒ना । ज॒ज्ञा॒ना: । प॒थ्या᳡:। अनु॑ । स्वा: ॥१.५०॥
स्वर रहित मन्त्र
यमो नो गातुंप्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ। यत्रा नः पूर्वे पितरःपरेता एना जज्ञानाः पथ्या अनु स्वाः ॥
स्वर रहित पद पाठयम: । न: । गातुम् । प्रथम: । विवेद । न । एषा । गव्यूति: । अपऽभर्तवै । ऊं इति । यत्र । न: । पूर्वे । पितर: । पराऽइता: । एना । जज्ञाना: । पथ्या:। अनु । स्वा: ॥१.५०॥
भाष्य भाग
हिन्दी (1)
विषय
परमात्मा की शक्ति का उपदेश।
पदार्थ
(प्रथमः) सबसे पहिलेवर्तमान (यमः) यम [न्यायकारी परमात्मा] ने (नः) हमारे लिये (गातुम्) मार्ग (विवेद) जाना, (एषा) यह (गव्यूतिः) मार्ग (उ) कभी (अपभर्तवै) हटा धरने योग्य (न)नहीं है। (यत्र) जिस [मार्ग] में (नः) हमारे (पूर्वे) पहिले (पितरः) पितर [पालनकरनेवाले बड़े लोग] (परेताः) पराक्रम से चले हैं, (एना) उसी से (जज्ञानाः)उत्पन्न हुए [प्राणी] (स्वाः) अपनी-अपनी (पथ्याः अनु) सड़कों पर [चलें] ॥५०॥
भावार्थ
परमात्मा ने पहिले सेपहिले सबके लिये वेदमार्ग खोल दिया है, जिस प्रकार हमारे पूर्वजों ने उस मार्गपर चलकर यश पाया है, उसी वेदमार्ग पर चलकर सब मनुष्य उन्नति करें ॥५०॥
टिप्पणी
५०−(यमः)न्यायकारी परमेश्वरः (नः) अस्मभ्यम् (गातुम्) मार्गम् (प्रथमः) सर्वादिमः (विवेद) विद ज्ञाने-लिट्। ज्ञातवान् (न) निषेधे (एषा) पूर्वस्थापिता (गव्यूतिः)पद्धतिः (अपभर्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। इति तवै। अपभर्त्तुंदूरीकर्तुम् (उ) निश्चयेन (यत्र) यस्मिन् मार्गे (नः) अस्माकम् (पूर्वे)पूर्वजाः (पितरः) पालका महापुरुषाः (परेताः) पराक्रमेण गताः (एना) अनेन (जज्ञानाः) जाताः प्राणिनः (पथ्याः) पथे राजमार्गाय हितान् महामार्गान् (अनु)प्रति (स्वाः) स्वीयाः ॥
इंग्लिश (1)
Subject
Victory, Freedom and Security
Meaning
Yama, lord of ultimate justice and dispensation, first carved, manifested and proclaimed the universal way of life according to the laws of nature. And that is the way and the law of life in existence which is neither challengeable nor changeable. That is the path by which our ancestors went forward in life, and that same is the path by which others who come later, know and go according to their own choice for themselves.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५०−(यमः)न्यायकारी परमेश्वरः (नः) अस्मभ्यम् (गातुम्) मार्गम् (प्रथमः) सर्वादिमः (विवेद) विद ज्ञाने-लिट्। ज्ञातवान् (न) निषेधे (एषा) पूर्वस्थापिता (गव्यूतिः)पद्धतिः (अपभर्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। इति तवै। अपभर्त्तुंदूरीकर्तुम् (उ) निश्चयेन (यत्र) यस्मिन् मार्गे (नः) अस्माकम् (पूर्वे)पूर्वजाः (पितरः) पालका महापुरुषाः (परेताः) पराक्रमेण गताः (एना) अनेन (जज्ञानाः) जाताः प्राणिनः (पथ्याः) पथे राजमार्गाय हितान् महामार्गान् (अनु)प्रति (स्वाः) स्वीयाः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal