अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 51
बर्हि॑षदः पितरऊ॒त्यर्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्। त आ ग॒ताव॑सा॒ शन्त॑मे॒नाधा॑ नः॒शं योर॑र॒पो द॑धात ॥
स्वर सहित पद पाठबर्हि॑ऽसद: । पि॒त॒र॒: । ऊ॒ती । अ॒र्वाक् । इ॒मा । व॒: । ह॒व्या । च॒कृ॒म॒ । जु॒षध्व॑म् । ते । आ । ग॒त॒ । अव॑सा । शम्ऽत॑मेन । अध॑ । न॒: । शम् । यो: । अ॒र॒प । द॒धा॒त॒ ॥१.५१॥
स्वर रहित मन्त्र
बर्हिषदः पितरऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम्। त आ गतावसा शन्तमेनाधा नःशं योररपो दधात ॥
स्वर रहित पद पाठबर्हिऽसद: । पितर: । ऊती । अर्वाक् । इमा । व: । हव्या । चकृम । जुषध्वम् । ते । आ । गत । अवसा । शम्ऽतमेन । अध । न: । शम् । यो: । अरप । दधात ॥१.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 51
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
रक्षक पालक पुरुषों का आदर स्वीकार करने का उपदेश करते हैं। हे (बर्हिषदः) बर्हि कुशा के आसनों या ब्रह्म या यज्ञ में उच्च आसनों पर बैठने वाले ! हे (पितरः) पालक पिता तुल्य पूज्य पुरुषो ! आप लोगों के लिये (इमा) ये नाना प्रकार के (हव्या) अन्नों को हम (चकृम) तैयार करते हैं। (जुषध्वम्) आप इनका प्रेम से उपभोग करें। (ते) वे आप लोग (शंतमेन) अति कल्याण और सुखकारी (अवसा) अपने रक्षा प्रबन्ध सहित (शं) शान्ति और (योः) निर्भयता या अभय (दधात) स्थापन करो।
टिप्पणी -
(च०) ‘अथा’ इति ऋ० यजु०। ‘अथास्मभ्यं’ तै० सं०। ‘दधातन’ इति मै० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें