अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 41
सर॑स्वतींदेव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने। सर॑स्वतीं सु॒कृतो॑ हवन्ते॒सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥
स्वर सहित पद पाठसर॑स्वतीम् । दे॒व॒ऽयन्त॑: । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒घ्व॒रे । ता॒यमा॑ने । सर॑स्वतीम् । सु॒ऽकृत॑: । ह॒व॒न्ते॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥१.४१॥
स्वर रहित मन्त्र
सरस्वतींदेवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। सरस्वतीं सुकृतो हवन्तेसरस्वती दाशुषे वार्यं दात् ॥
स्वर रहित पद पाठसरस्वतीम् । देवऽयन्त: । हवन्ते । सरस्वतीम् । अघ्वरे । तायमाने । सरस्वतीम् । सुऽकृत: । हवन्ते । सरस्वती । दाशुषे । वार्यम् । दात् ॥१.४१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 41
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
(देवयन्तः) देव परमेश्वर की उपासना और कामना करते हुए विद्वान् पुरुष (सरस्वतीम्) सरस्वती रूप परमेश्वरी वाणी का (हवन्ते) पाठ करते हैं। और (अध्वरे) यज्ञ के (तायमाने) होते हुए याज्ञिक पुरुष भी उसी (सरस्वतीम्) सरस्वती, वेदवाणी और प्रभु के रसवान् स्वरूप को स्मरण करते हैं। (सुकृतः) उत्तम पुण्याचरण करने वाले पुरुष मी (सरस्वतीम्) सरस्वती की (हवन्ते) उपासना करते हैं। वह (सरस्वती) आनन्दमयी प्रभु शक्ति (दाशुषे) आत्मसमर्पण करनेवाले को (वार्यम्) अपने वरण करने योग्य स्वरूप या परम ऐश्वर्य का (दात्) प्रदान करती है।
टिप्पणी -
(तृ०) ‘अह्वयन्त’ इति ऋ०। ४१, ४२ एषामृग्वेदे देवश्रवायामायन ऋषिः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें