Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 48
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    स्वा॒दुष्किला॒यंमधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्। उ॒तो न्वस्यप॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥

    स्वर सहित पद पाठ

    स्वा॒दु: । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्र: । किल॑ । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् । उ॒तो इति॑ । नु । अ॒स्य॒ । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । क: । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥१.४८॥


    स्वर रहित मन्त्र

    स्वादुष्किलायंमधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्। उतो न्वस्यपपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥

    स्वर रहित पद पाठ

    स्वादु: । किल । अयम् । मधुऽमान् । उत । अयम् । तीव्र: । किल । अयम् । रसऽवान् । उत । अयम् । उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । क: । चन । सहते । आऽहवेषु ॥१.४८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 48

    भावार्थ -
    (अयम्) यह सोम आनन्दरस (किल) निश्चय से (स्वादुः) स्वादु है। (उत अयम् मधुमान्) और यह मधुर भी है। (उत अयम् तीव्रः) और यह तीव्र, अति तीक्ष्ण भी है। (किल अयम् रसवान्) अति आनन्दरस से पूर्ण है। (उतो नु) और क्या कहें ? बड़ी भारी बात तो यह है कि (अस्य) इसके (पपिवांसम्) पान करने हारे या पालन करने हारे (इन्द्रम्) ऐश्वर्यवान् इन्द्र आत्मा को (कश्चन)कोई भी (आहवेषु) युद्धों में (न सहते) पराजित नहीं करता।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top