Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 57
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    द्यु॒मन्त॑स्त्वेधीमहि द्यु॒मन्तः॒ समि॑धीमहि। द्यु॒मान्द्यु॑म॒त आ व॑हपि॒तॄन्ह॒विषे॒ अत्त॑वे ॥

    स्वर सहित पद पाठ

    द्यु॒ऽमन्त॑: । त्वा॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑: । सम् । इ॒धी॒म॒हि॒ । द्यु॒ऽमान् । द्यु॒ऽम॒त् । आ । व॒ह॒ । पि॒तॄन् । ह॒विषे॑ । अत्त॑वे ॥१.५७॥


    स्वर रहित मन्त्र

    द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि। द्युमान्द्युमत आ वहपितॄन्हविषे अत्तवे ॥

    स्वर रहित पद पाठ

    द्युऽमन्त: । त्वा । इधीमहि । द्युऽमन्त: । सम् । इधीमहि । द्युऽमान् । द्युऽमत् । आ । वह । पितॄन् । हविषे । अत्तवे ॥१.५७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 57

    भावार्थ -
    हे परमेश्वर ! हम स्वयं (द्युमन्तः) तेजस्वी होकर (त्वा इधीमहि) तुझे प्रज्वलित करें। हम (द्युमन्तः) तेजस्वी होकर (सम्-इधीमहि) भली प्रकार प्रज्वलित, हृदय में प्रबोधित करते हैं, तेरी ज्योति जगाते हैं। तू (द्युमान्) स्वयं तेजस्वी (पितॄन् द्युमतः) तेजस्वी पूर्व पुरुषों को (हविषे अत्तवे) हवि अर्थात् स्वयंप्राप्त कर्मफल के भोग के लिये (आ वह) प्राप्त करा।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top