अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 60
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒मं य॑मप्रस्त॒रमा हि रोहाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः। आ त्वा॒ मन्त्राः॑कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषो॑ मादयस्व ॥
स्वर सहित पद पाठइ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । रोह॑ । अङ्गि॑र:ऽभि: । पि॒तृऽभि॑: । स॒म्ऽवि॒दा॒न: । आ । त्वा॒ । मन्त्रा॑: । क॒वि॒ऽश॒स्ता: । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विष॑: । मा॒द॒य॒स्व॒ ॥१.६०॥
स्वर रहित मन्त्र
इमं यमप्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः। आ त्वा मन्त्राःकविशस्ता वहन्त्वेना राजन्हविषो मादयस्व ॥
स्वर रहित पद पाठइमम् । यम । प्रऽस्तरम् । आ । हि । रोह । अङ्गिर:ऽभि: । पितृऽभि: । सम्ऽविदान: । आ । त्वा । मन्त्रा: । कविऽशस्ता: । वहन्तु । एना । राजन् । हविष: । मादयस्व ॥१.६०॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 60
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
हे (यम) यम ! राजन् ! (अंगिरोभिः) आंगिरस वेद के ज्ञाता (पितृभिः) राष्ट्र के पालक, पिता के समान पूजनीय पुरुषों के साथ (सं विदानः) राष्ट्र-व्यवस्था की मन्त्रणा करता हुआ तू (प्रस्तरम्) उत्तम बिछे हुए आसन पर (हि) ही (आरोह) आरूढ़ हो। (कविशस्ताः) क्रान्तदर्शी, दूरदर्शी बुद्धिमान् पुरुषों द्वारा उपदेश किये गये (मन्त्राः) नीति उपदेश (त्वा) तुझ को (आवहन्तु) आगे के उचित मार्ग पर ले जांय। हे (राजन्) राजन् ! (एना) इन विद्वान् पुरुषों को (हविषः) उत्तम अन्न और आदर से प्रदत्त पुरस्कारों से (मादयस्व) प्रसन्न रख।
टिप्पणी -
‘अतिसीद’, ‘हविषः’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें