Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 45
    सूक्त - पितरगण देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आहंपि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑। ब॑र्हि॒षदो॒ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त॑ इ॒हाग॑मिष्ठाः ॥

    स्वर सहित पद पाठ

    आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णो॑: । ब॒र्हि॒ऽसद॑: । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्व: । ते । इ॒ह । आऽग॑मिष्ठा: ॥१.४५॥


    स्वर रहित मन्त्र

    आहंपितॄन्त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः। बर्हिषदोये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥

    स्वर रहित पद पाठ

    आ । अहम् । पितॄन् । सुऽविदत्रान् । अवित्सि । नपातम् । च । विऽक्रमणम् । च । विष्णो: । बर्हिऽसद: । ये । स्वधया । सुतस्य । भजन्त । पित्व: । ते । इह । आऽगमिष्ठा: ॥१.४५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 45

    भावार्थ -
    (अहम्) मैं (सुविदत्रान्) उत्तम ज्ञानी (पितॄन्) गुरुओं, पालक आचार्यों, कुलपतियों को (आ अवित्सि) प्राप्त करूं और उसी प्रकार (नपातम्) वंश को चलाने वाले तन्तु को न गिरने देने वाले, पुत्र आदि को भी प्राप्त करूं। और (विष्णोः) व्यापक परमेश्वर के (विक्रमणम्) नाना प्रकार के सृष्टि-कार्य को भी प्रकार जानूं। और (ये) जो (बर्हिषदः) बर्हि-महान् ब्रह्म में निष्ठ होकर (स्वधया) आत्मा की धारणा शक्ति से (सुतस्य) निष्पादित (पित्वः) अन्न के समान स्वयं उत्पादित उत्तम कर्म के श्रेष्ठ फल का (भजन्ते) भोग करते हैं (ते) वे (इह) यहां, इस लोक में (आगमिष्ठाः) आवें।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top