अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 21
अध॒ त्यंद्र॒प्सं वि॒भ्वं विचक्ष॒णं विराभ॑रदिषि॒रः श्ये॒नो अ॑ध्व॒रे। यदी॒ विशो॑वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥
स्वर सहित पद पाठअध॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्व᳡म् । वि॒ऽच॒क्ष॒णम् । वि: । आ । अ॒भ॒र॒त् । इ॒षि॒र: । श्ये॒न: । अ॒ध्व॒रे । यदि॑ । विश॑: । वृ॒णते॑ । द॒स्मम् । आर्या॑: । अ॒ग्निम् । होता॑रम् । अध॑ । धी: । अ॒जा॒य॒त॒ ॥१.२१॥
स्वर रहित मन्त्र
अध त्यंद्रप्सं विभ्वं विचक्षणं विराभरदिषिरः श्येनो अध्वरे। यदी विशोवृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥
स्वर रहित पद पाठअध । त्यम् । द्रप्सम् । विऽभ्वम् । विऽचक्षणम् । वि: । आ । अभरत् । इषिर: । श्येन: । अध्वरे । यदि । विश: । वृणते । दस्मम् । आर्या: । अग्निम् । होतारम् । अध । धी: । अजायत ॥१.२१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 21
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
(अध) और (त्यम्) उस (द्रप्सम्) रस रूप से आस्वादन करने योग्य (विश्वम्) सर्वव्यापक, सर्वशक्तिमान् (विचक्षणम्) विद्वान्, विविध रूप संसार के द्रष्टा उस परमेश्वर को (इषिरः) कामानावान्, दृढ़ इच्छावान् (श्येनः) ज्ञानवान् (विः) हंस रूप सुपर्ण, पारगामी आत्मा (आभरत्) प्राप्त होता है। और (यदी) जब (आर्याः) आर्य, श्रेष्ठ या गतिशील (विशः) प्रजाएं या तत्व के भीतर प्रवेश करने वाले जन या प्राणगण (दस्मम्) उस दर्शनीय (होतारम्) दानशील (अग्निम्) अग्निस्वरूप ज्ञानवान् गुरु, स्वयं-प्रकाश परमेश्वर या आत्मा को (वृणते) वरण करते हैं (अथ) तब (धीः) ध्यान वृत्ति या ज्ञान, विवेक बुद्धि (अजायत) उत्पन्न होती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें