अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 54
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प्रेहि॒ प्रेहि॑प॒थिभिः॑ पू॒र्याणै॒र्येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः। उ॒भा राजा॑नौस्व॒धया॒ मद॑न्तौ य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ॥
स्वर सहित पद पाठप्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थिऽभि॑: । पू॒:ऽयानै॑: । येन॑ । ते॒ । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । उ॒भा । राजा॑नौ । स्व॒धया॑ । मद॑न्तौ । य॒मम् । प॒श्या॒सि॒ । वरु॑णम् । च॒ । दे॒वम् ॥१.५४॥
स्वर रहित मन्त्र
प्रेहि प्रेहिपथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः। उभा राजानौस्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥
स्वर रहित पद पाठप्र । इहि । प्र । इहि । पथिऽभि: । पू:ऽयानै: । येन । ते । पूर्वे । पितर: । पराऽइता: । उभा । राजानौ । स्वधया । मदन्तौ । यमम् । पश्यासि । वरुणम् । च । देवम् ॥१.५४॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 54
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
हे पुरुष ! तू (पूर्याणैः) पुर को जाने वाले मार्गों के समान पूर्ण ब्रह्म तक पहुँचा देनेवाले उन (पथिभिः) मार्गों से (प्र-इहि, प्र-इहि) नित्य आगे बढ़ (येन) जिनसे (ते) तेरे (पूर्वे पितरः) पूर्व के गोत्रपरिपालक, पूर्व पुरुषा (परेताः) चल गये हैं। तू (उभौ) दोनों (राजानौ) प्रकाशमान (स्व-धया मदन्तौ) अपनी धारण शक्ति अमृतमयी चेतना से आनन्द करते हुए (यमम्) सर्वनियामक यमस्वरूप और (वरुणम्) वरण करने योग्य सबसे श्रेष्ठ परमात्मा (देवम्) देव को भी (पश्यति) देख सकता है।
टिप्पणी -
‘पथिभिः पूर्व्येभिर्यत्रानः पूर्व पितरः परेयुः।’ (तृ०) ‘राजानो’, ‘मदन्ता’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें