अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 24
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यस्ते॑ अग्नेसुम॒तिं मर्तो॒ अख्य॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे। इषं॒ दधा॑नो॒ वह॑मानो॒अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥
स्वर सहित पद पाठय: । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्त॑: । अख्य॑त् । सह॑स: । सू॒नो॒ इति॑ । अति॑ । स: । प्र । शृ॒ण्वे॒ । इष॑म् । दधा॑न: । वह॑मान: । अश्वै॑: । आ । स: । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥१.२४॥
स्वर रहित मन्त्र
यस्ते अग्नेसुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे। इषं दधानो वहमानोअश्वैरा स द्युमाँ अमवान्भूषति द्यून् ॥
स्वर रहित पद पाठय: । ते । अग्ने । सुऽमतिम् । मर्त: । अख्यत् । सहस: । सूनो इति । अति । स: । प्र । शृण्वे । इषम् । दधान: । वहमान: । अश्वै: । आ । स: । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥१.२४॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 24
विषय - सन्तान के निमित्त पति-पत्नी का परस्पर व्यवहार।
भावार्थ -
(अग्ने) प्रकाशस्वरूप परमात्मन् ! (यः) जो (मर्त्तः) मरणधर्मा पुरुष (ते) तेरे (सुमतिम्) ज्ञान का (अख्यत्) दूसरों को उपदेश करता है, हे (सहसः सूनो) बल के उत्पन्न करने वाले परमेश्वर ! (सः) वह (अति) बहुत अधिक (प्र शृण्वे) सुना जाता है, प्रख्यात हो जाता है। वह पुरुष (इषम्) अन्न को (दधानः) धारण करता और (अश्वैः वहमानः) घोड़ों की सवारी करता है (सः) वह (द्युमान्) तेजस्वी और (अमवान्) बलवान् होकर (द्यून्) बहुत दिनों तक (भूषति) बना रहता है।
टिप्पणी -
(प्र०) ‘अक्षत’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमो मन्त्रोक्ता वा देवताः। ४१, ४३ सरस्वती। ४०, रुद्रः। ४०-४६,५१,५२ पितरः। ८, १५ आर्षीपंक्ति। १४,४९,५० भुरिजः। १८, २०, २१,२३ जगत्यः। ३७, ३८ परोष्णिक्। ५६, ५७, ६१ अनुष्टुभः। ५९ पुरो बृहती शेषास्त्रिष्टुभ्। एकाशीयृचं सूक्तम्॥
इस भाष्य को एडिट करें